पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०४ अथर्वसंहिताभाष्ये नौ । घञि “अवोधौझम श्रथ हिमश्रथा : " इति उपधानकारलोपो निपा- त्यते । यतस्त्वं समिदाधानेन दीप्तो भवसि अतः । यद्वा । ध वृद्धौ इत्यस्माद् उत्पन्न एधशब्दः । हविषा प्रवृद्धो भवसि । अतोहम एधिषीय फलेन समृद्धो भूयासम् । ञिइन्धी दीप्तौ । आशीर्लिंङि व्यत्ययेन नकारलोपे गुणे च रूपम् । यद्वा एध वृद्धौ इ- त्यस्मात् आशीलिंङि रूपम् । उभयत्र लिङ: सीयुट् | वलादिलक्षण इट् । 'इटोत्” इति अदादेशः । तथा हे अग्ने समित् समि- द्धः समित्संबन्धिनी वा संदीपनी शक्तिरसि । ॐ इन्धेः कर्मणि क रणे वा किपि उपधानकारलोपः । यतः अग्ने त्वं समिदसि अ- तोहं समेधिषीय फलैः समिद्ध: संपूर्ण भूयासम् । छु' अत्र इन्धेः आशीलिंङि छान्दसं रूपं प्रदर्शितं भवति । हे असे त्वं तेजोसि दीप्ति: तेज:साधनं वा भवसि । अतस्त्वं तेजस्तादृशं मयि धेहि स्थापय ॥ द्वादशी ॥ 66 66 अपि॑ वृश्च पु॒राण॒वद् व्र॒तरिव गुप्तम् । ओजो॑ दा॒सस्य॑ दम्भय ॥ १ ॥ अपि॑ । वृ॑श्च॒ | पु॒रा॑ण॒ऽवत् । व्र॒तते॑ऽइव | गृ॒प्पि॒तम् । ओज॑ः । द॒सस्य॑ । दु॒म्भय ॥ १ ॥ हे अग्ने त्वं पुणवत् । न्धि । 66 "" व्यत्ययेन द्वितीयार्थे वतिः । पु- राणान् पुरातनान् शत्रूनिव इदानींतनमपि जाररूपं शत्रुं वृश्च द्वि- "पुराणमोक्तेषु ब्राह्मणकल्पेषु” इति निपातनात् तुडभा- वः । ओवश्यू छेदने । तुदादित्वात् शः ।, "ग्रहिज्या" इत्यादिना सं- प्रसारणम् । यद्वा । पुराणवदिति 'तत्र तस्येव' इति षष्ठ्यर्थे वतिः । पुराणानां पुरातनानां शत्रूणामिव नूतनस्यापि जाररूपशत्रोर्बलं वृश्च इति बलशब्दाध्याहारेण योजना | छेदने दृष्टान्तः व्रततेरिव गुष्पितम् इति । * गुप्पतिर्गुल्फतिपर्यायो द्रष्टव्यः । था व्रततेलेताया गुल्फं कुजं शाखासमूहं वृश्चन्ति तद्वदिति । तदेवाह य- 66