पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०६ अथर्वसंहिताभाष्ये शेप: पुंस्प्रजननस्य नाम । [ उ० पा० ४.२००] इति असुन् । पुडागमः ४ । रेण शेप जारस्य व्यञ्जनम् अपायातै अपगच्छेत् । भोग्यायाः पतिव- ल्या नार्याः सकाशाद् अपगतं भवेत् । * अय पय गतौ । लेटि “लेटोडाटौ” इति आडागम: । “वैतोन्यत्र” इति एकारस्य ऐकारा- देशः । च यथा च स्त्रीषु भोग्यासु अनावयाः | * वेतेर्ग- यद् असुन् । लिङ्गव्यत्ययः ४ । अनागच्छद् असत् भवेत् । य- था जारस्य व्यञ्जनं संसक्तं न भवेदित्यर्थः । छु असत् इति । अस्तेर्लेटि रूपम् । यद्वा । आवयतिः अतिकर्मा । पूर्वाद् वेतेर्भक्षणार्थाद् असुन् ४ । अत्र भक्षणं भोगमात्रोपलक्षणम् । यथा च जार: स्त्रीषु परकीयासु अनावयाः अभोक्ता संभोगरहित: अ- सत् भवेत् । अयम् अर्थः । यथा जारस्य शेपो भोग्यायाः स्त्रिया: सका- शाद् अपगच्छेत् भोक्तुं न क्षमेत यथा च स्त्रीव्यञ्जने संसक्तं जारो वा संभोक्ता न भवेत् तथा कुर्विति देवः प्रार्थ्यते । कस्य शेष इति तम् आह उत्तरेणार्धेन । अवस्थस्य स्त्रीसमीपे अवतिष्ठमानस्य । आङ्- 28 अ- ४ वृङ्शीभ्यां रूपस्वाङ्गयोः पुक् च यथा येन प्रका- वपूर्वात् तिष्ठते: “स्थः क च” इति कप्रत्ययः । अथ वा अवः अवस्तात् स्त्रिया अध:प्रदेशे संभोगाय तिष्ठतः । * “पूर्वापराधरा- णाम असिपुरधवश्चैषाम्” इति अधरशब्दस्य असिप्रत्यये अव् आदेशः । अवोपसृष्टात् तिष्ठतेः असिप्रत्ययान्ताधरशब्दपूर्वाद् वा तिष्ठते रूपम् इति व्युत्पत्त्यनवधारणाद् अनवग्रहः । स्त्रीसमीपे संभोगाय तिष्ठतः क्र- दिवतः । * ऋदेः आह्वानार्थाद् औणादिको भावे इप्रत्ययः । रे- फस्य नकारोपजनश्छान्दस: हु । संभोगार्थम् आह्वानवतः शाङ्कुरस्य • शङ्कुरिव शङ्कुः पुंव्यञ्जनं तडान् शङ्कुरः । ४ रो मत्वर्थीयः कुर एव शाकुरः ॥ X मज्ञादित्वाद् अण् ४ । तोदिन: नितरां संभोगेन नारी व्यथयतः । स्माद् बहुलम् आभीक्ष्ण्ये” इति णिनिः ४ । स्य आततम् आयामवत् यत् शेपोऽस्ति तत् ' । श- पुंव्यञ्जनवतः नि- तुद व्यथने इत्य- एतादृशस्य जार- शेप: अव तनु अवततं