पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०४ अथर्वसंहिताभाष्ये जुहुयात् । “यद् अद्य त्वा प्रयति [ ७.१०२] इत्यष्टर्चेन संस्थितहोमाः । मनसस्पते [७.१०२.४] इत्युत्तमं चतुर्गृहीतेन” इति [ कौ० १.६] सूत्रात् ॥ उपनयनकर्मणि ब्रह्मचारिणं “समिन्द्र : " इत्यनया अटर्चेनाभिम- न्त्रितम् उदपात्रम् अवेक्षयेत् । “उपनयनं प्रक्रम्य सूचितम् | “ उद- पात्रं समवेक्षयेत् समिन्द्र णं : ” इति [ कौ॰७,६] ॥ "" तत्र प्रथमा ॥ इन्द्र॑ सु॒त्रामा॒ स्व॑वाँ अवभिः सु॒मृडीको भ॑वतु वि॒श्ववे॑दाः । बाध॑ां द्वेषो॒ अभ॑यं नः कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥ १ ॥ इन्द्र॑ः । सु॒ऽत्रमा॑ । स्वऽवा॑न् । अव॑ ऽभिः । सु॒ऽमृडीकः । भवतु । वि॒श्वऽवे॑दाः । बाध॑ताम् । द्वेष॑ः । अभ॑यम् । नः॒ः । कृ॒णोतु । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒ाम॒॥१॥ “आतो मनिनकनिव्वनिपश्च” इति म 66 सुत्रामा सुष्ठु त्राता । निन् । कृदुत्तरपदप्रकृतिस्वरत्वम् १ । स्ववान् धनवान् हितात्मा वा इन्द्रः अवोभिः रक्षणैः सुमृळीकं: सुसुख: सुष्ठु सुखयिता भवतु । की- दृशः । विश्ववेदाः बहुधनः विश्वं विद्वान् वा । द्वेषः । ऋद्विष अ- प्रीतौ । असुन् । शेर्लुक् । द्वेषांसि द्वेन बाधताम् हिनस्तु । अभयं च नः अस्माकं कृणोतु करोतु । वयं सुवीर्यस्य शोभनवीर्योपे- तस्य धनादिकस्य पतय: स्वामिनः स्याम भूयास्म । ॐ सुवीर्यस्येति । “वीरवीय च” इति उत्तरपदायुदात्तत्वम् ॥ 66 द्वितीया || स सु॒त्रामा॒ स्वा॒ इन्द्रो॑ अ॒स्मद॒ाराञ्चि॒द् द्वेष॑ः सनु॒तये॑योतु । तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौमन॒से स्या॑म ॥ १ ॥ सः । सु॒ऽत्रामा॑ । स्व॒ऽवा॑न् । इन्द्र॑ । अस्मत् । आरात् । चित् । द्वेषः । स- नुतः । युयोतु । १ BDCs and Siyana's test: स्ववे॒ $ स्वच॑ clhanged to स्वव. We with AKKR V. २ P सृ॒त्रा॰. ३ A °वं॑ clhanged to 'वॉ. DSC: स्व. Sayama's text: स्ववं. We wilh B KKRV.