पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ अथर्वसंहिताभाष्ये अपि॑ नह्याम्यस्य॒ मे य इ॒तः स्त्री पुमा॑न् ज॒भारः॑ ॥ ३ ॥ आऽतो॒दिनो॑ौ । नि॒ऽतो॒दिनो॑ौ । अथो॒ इति॑ । स॒मऽतो॒दिनो॑ । उ॒त । अपि॑ । न॒ह्यामि॒ । अ॒स्य॒ । मेद्व॑म् | यः । इ॒तः । स्त्री । पुमा॑न् । ज॒- भार ॥ ३ ॥ अत्र शत्रोरोष्ठौ माणापानौ वा उत्क्रमणवेलायाम एतदेतदवस्थापनौ करोतीति पूर्वार्धेन उच्यते । आतोदिनौ सर्वतो व्यथनशीलौ शत्रो: स- र्वावयवसंक्लेशकारिणौ । उत्थापयामीति पूर्वमन्त्रोक्तक्रियानुषङ्गः । तथा नितोदिनौ नितरां निकृष्टं वा व्यथयन्तौ अतिकष्टं बाधाकारिणौ । अ- थो अनन्तरम् उत अपि च संतोदिनौ संभूय व्यथाकारिणौ । उद्गम- यामीति संबन्ध: । किं च यः स्त्री पुमान् वा द्वेष्य: इतः अस्मदीयात् स्थानात् जभार जहार । आस्माकीनं धनम् इति शेषः । यहा इतः अस्मिन् प्रदेशे जहार महृतवान् अस्मान् बाधितवान् । अस्य शत्रो: मेद्रम् । मर्मस्थानोपलक्षणम् एतत् | अपि नह्यामि बभ्रामि । यथा मर्मस्थानबन्धनेन मरिष्यति तथा करोमीत्यर्थः ॥ अष्टमी ॥ अस॑द॒न् गावः सद॒नेप॑प्तद् वस॒तं वय॑ः । आ॒स्थाने॒ पर्व॑ता अस्पृ॒ स्थानि वृक्काव॑तिष्ठिपम् ॥ १ ॥ अस॑दन् । गार्व: । सद॑ने । अप॑त् । वसतिम् । वर्यः । आऽस्थाने॑ । पर्व॑ताः । अ॒स्थुः । स्थान । वृकौ । अतिष्ठिपम् ॥ १ ॥ सदने । सीदन्ति अत्रेति सदनम् । अधिकरणे ल्युट्टु । था गाव: गोठे असदन सीदन्ति निषीदन्ति' । लदित्वात् ले: अङ् आदेशः । यथा च वयः पक्षी वसतिम् स्व- कीयं नीडम् अपतत् पतति गच्छति । प्रविशतीत्यर्थः । य- x सदेशच्छान्दसे लुङि ४ पतेर्लुङि १ ABKKRVomit the visarga We with DSCs. २R मांज. We with ABB DKKSVC 2 A अस्थस्था . ४ D वृकावं. ५ P अप॑तत्, P अपेत्तत्. We with J Cr. 1S' सदलंदित्वाच्छांदसे लुङि च्लेरङादेशः.