पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ अ०३. सू० २१.] १९४
४३
षष्ठं काण्डमं ।

श्रेष्ठम् । असि । भेषजानम् । वसिष्ठम् । वीसँधानाम् ।
सोमैः। भर्ग:ऽइव । यामेषु। देवेषु । वीणः । यथा ॥ २ ॥

हे हरिद्रादिरूप भेषज अन्येषां भेषजानां श्रेष्ठ प्रशस्यतमम् असि अमोघवीर्यत्वात् । तथा वीरुधानाम् अन्यासां वीरुधां वसिष्ठम् वसुमत मं मुख्यम् असि । ल वीरुच्छब्दात् टाप् । ‘‘टापं चापि हलन्ता- नाम’’ इति स्मरणात् ४. । तत्र भैष्टये दृष्टान्तः सोम ( इति । या मेषु अहोरात्रभागेषु साध्येषु यथा सोमश्चन्द्रमाः भगः सूर्यश्च कालाव च्छेदहेतुत्वेन प्रशस्तौ तद्वत श्रेष्ठम् असीत्यर्थः । वसिष्ठ दृष्टान्तः देवेष्वि ति । यथा देवेषु मध्ये वरुणः वसुमत्तमो मुख्यः तद्वद् इत्यर्थः ।

तृतीया ॥

रेवतीरधूषः सिषासवः सिषासय ।
उत स्य केशीहणीरथ ह केशवर्धनीः ॥ ३ ॥
रेवतीः । अनर्थोषः । सिसासबंः । सिसासथ ।
उत । स्य । केश ऽदृहंणैः । अथो इतैि । ह । केशऽवर्धनीः ॥ ३ ॥

हे रेवतीः रेवत्यः रयिमन्यो धनवत्य उक्ता ओषधयः । : — . ‘‘ र येर्मतौ बहुलम् ’” इति संप्रसारणम् ५ । अनाधृषः अनाधृषाः केन चिदपि अहिंसितः सिषासवः सनितुम् आरोग्यं दातुम् इच्छन्त्यः यूयं सिषासथ आरोग्यं दातुम् इच्छयं । ॐ षणु दाने । अस्मात् सनि ‘‘भरज्ञपिसनाम् ” इति इटो विकल्पनाद् अभावपक्षे ‘‘जनसनखनां स न्झलोः” इति आत्वम् ॐ ॥ उत अपि च केशवृहणीः केशानां दा ढर्यकारिण्यः स्थ भवथ ॥ अथो ह अपि च खलु केशवर्धनीः केशस- मृद्धिकारिण्यो भवय । ॐ इंहणीर्वर्धनीरिति । दृहेबँधेश्च करणे व्यु ङन्ताद् डीपि रूपम् १ ४ ॥


१ B रेवती°. २ P स्थ. 1 with PJ Cr. 1 S ’ omit °वय, S’ इच्छतः . ३ s’ दृहिणीः thorgsauta'text is with s.