पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ९. सू० १०२.]४१७ सप्तमं काण्डम् | ५१३ 66 यथा च प- पूर्ववत् अङ् । पतः पुम्" इति पुम् आगमः छ । र्वता: गिरयः स्थाने स्वकीये आँस्यु: आतिष्ठन्ति । "गातिस्था इति सिचो लुक् ।

  • तिष्ठते लुङि

आत: ” इति झेर्जुस् है । यथा ८८ १५ 22 इति गवादिका : स्वेस्वे सदने सुखेन निवसन्ति तथा स्थानि । तिष्ठन्ति अत्रे- ति स्थाम गृहम् । तिष्ठतेः अधिकरणे मनिन् प्रत्ययः । श- नोर्गृहे वृकौ वृकंश्च वृकी च एतौ ।

  • " पुमान् स्त्रिया '

पुंस एकशेषः । दम्पतिभूतौ वृकौ अतिष्ठिम् स्थापयामि निद- धामि । शत्रुगृहं वृकावासस्थानं करोमि । आगन्तुकवृकप्रवेशशङ्कानिरा- साय वृकाविति स्त्रीपुंसौ निर्दिष्टौ यथा वृकः स्त्रीपुत्रादिभिः शत्रोर्गृहे व- र्तते तथा करोमीति । अनेन शत्रुं निःशेषं हत्वा तद्गृहम् अरण्यं करो- मीत्यर्थ उक्तो भवति ॥ "" नवमी ॥ यद्य त्वा॑ प्रय॒ति॑ य॒ज्ञे अस्मिन् होत॑श्चिकित्वनवृ॑णीमहीह । ध्रुवम॑यो ध्रुवमु॒ता शि॑विष्ठ प्रवि॒द्वान् य॒ज्ञमुप॑ याहि॒ सोम॑म् ॥ १ ॥ यत् । अ॒द्य । त्वा॒ । प्र॒ऽय॒ति । य॒ज्ञे । अ॒स्मिन् । होत॑ । चि॑क॒त्वा॒न् । अट्टे- णीमहि । इ॒ह । ध्रुवम् । अ॒यः । ध्रुवम | उ॒त । शविष्ठ । प्र॒ऽवि॒द्वान् । य॒ज्ञम् । उप॑ । य॒हि॒ । सोम॑म् ॥ १ ॥ हे होतः देवानाम् आह्वातः यष्टर्वा ।

  • ह्वयतेर्जुहोतेर्वा रूपम्

एतत् । हे चिकित्वन ज्ञानवन् । xकित ज्ञाने । अस्माद् “नामन्त्रिते स- यङ्लुगन्तात् मनुप् । अभ्यासस्य गुणाभावश्छान्दसः । मानाधिकरणे” इति पूर्वमन्त्रस्य अविद्यमानवत्त्वनिषेधेन पदात् पर- त्वात् सर्वानुदात्तत्वम् । एवंगुणक हे अने त्वा त्वाम् अद्य इदा - नीं प्रयति प्रवर्तमाने । विच्छेदेन विना क्रियमाण इत्यर्थः । अस्मिन् य- १ BK प्रयती. २ PJ व्यती. We with PCP. 1S वृकश्च वृकाक्यैतो.