पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१४ अपर्वसंहिताभाष्ये न्तः । 66 ज्ञे इह अस्मिन् प्रयोजने यत् यस्माद् अवृणीमहि होतृत्वेन वयं वृतव-

  • वृङ् संभक्तौ । त्र्यादित्वात् वा प्रत्यय: । यद्वृत्तयोगाद्

अनिघातः । प्रयतीति । प्रपूर्वाद् एते: शतरि यणादेश: । “शतुरनुमो नद्यजादी” इति सप्तम्या उदात्तत्वम् । यस्माद् वयं होतृत्वेन त्वां वृतवन्तः तस्माद् ध्रुवम् सर्वथा अयः अयाक्षी: यज । यष्टव्यान् देवान इति शेषः । 'ऋधग् अयाड् ऋधग् उताशभिष्ठाः इति तैत्तिरीय- तेः [तै० सं० १, ४. ४४,२] । ॐ यजते: “ छन्दसि लुङ्ललिट: इति लङि छान्दसी रूपसिद्धिः । उत अपि च ध्रुवम् अंशमि- ष्ठाः शमय । कर्मणो वैगुण्यम् इति शेषः । किं च प्रविद्वान् प्रकर्षेण जानन् सोमम् सोमवन्तं यज्ञम् उप याहि समीपम् आगच्छ । यहा यज्ञं प्रविद्वान् अस्मदभिमतफलोपायत्वेन प्रजानन् सोमम् अस्माभिर्दीय- मानं हविः उप याहि उपगच्छेति ॥ अथ वा यत् यस्मात् त्वां वृतवन्तः तस्माद् यज्ञम् उप याहि । आगत्य च ध्रुवम् अयाक्षी: यष्टव्यान् दे- वान् ध्रुवम् अंशमिष्ठा: यज्ञं संस्थापितवान् असीति ॥ एव लुङ् प्रत्ययः ॐ ॥ भूतार्थे 66 दशमी ॥ समि॑िन्द्र नो मन॑सा नेष गोभिः सं सूरिभिर्हरिवन्न्स॑ स्व॒स्यां । सं ब्रह्म॑णां दे॒वहि॑तं॒ यद॒स्ति॒ सं दे॒वानां॑ सुम॒तौ य॒ज्ञिया॑नाम् ॥ २ ॥ सम् । इ॒न्द्र॒ । नः॒ । मन॑सा । ने॒ष॒ । गोभ: । स॒म् । सू॒रिऽभिः । ह॒र॒ऽ वन् । सम् । स्वस्त्या | सम् । ब्रह्म॑ण । दे॒वऽहि॑तम् । यत् । अस्ति । सम् । दे॒वाना॑म् । सु॒ऽम॒तौ । य॒ज्ञिया॑नाम् ॥ २ ॥ Roit. Sayata's reading of the text is also T. RSVC- ब्रह्म॑णां PP JC ब्रह्म॑णाम्. We with A. "" हे इन्द्र नः अस्मान् मनसा गोभिः शब्दः स्तुतिलक्षणैश्च सं नेष संनय संयोजय । मनस्विनो वाग्मिनश्च कुरु । त्वां स्तोतुम् इत्यर्थः । BBDKK २ K स्व॒स्त्या॑३