पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ° ९. सु°१०२.] ४१७ यहा गोभिः पशुभिः संनय । इति सिप् । हरिसंज्ञकौ अश्वौ । अतो हे: " इति सप्तमं काण्डम् । ५१५ नयतेर्लोटि शप् । “सिब्बहुलम्" किं च हे हरिवैः । 66 66 हेर्लोपः । 66 हरी इन्द्रस्येति यास्कवचनात् [ निघ० १. १५]X । तद्वन् हे इन्द्र सूरिभिः विद्वद्भिः । संनयेति क्रियानुष- ङ्गः । स्वस्त्या अविनाशेन संनय । किं च ब्रह्मणा वेदेन वेदार्थज्ञानेन तदर्थानुष्ठानेन वा संनय । यच्च देवहितम् देवेभ्यो हितम् अस्ति अग्निहो- त्रादि कर्म तेनापि संनय । * “से च” इति चतुर्थ्यन्तपूर्वपदप्रकृ- तिस्वरत्वम् । तथा यज्ञियानाम् यज्ञार्हाणां देवानाम् अन्यादीनां सुमतौ शोभनायां बुद्धौ अनुग्रहात्मिकायां संनय अस्मान् । तौ इति । “मन्त्रे वृषेष” इति क्तिन उदात्तत्वम् । न०" इति उत्तरपदान्तोदात्तत्वम् सुम- 66 'मन्तिन्व्याख्या- ॥ [ इति ] नवमेनुवाके प्रथमं सूक्तम् ॥ दर्शपूर्णमासयोः संस्थितहोमेषु “यान् आवहः” इत्यादीनां षण्णाम् ऋचाम् “यदद्य त्वा प्रयति" इत्यत्र विनियोग उक्तः ॥ ८८ तथा श्रौतदर्शपूर्णमासयो: “यान् आवहः” इति षड्ॠचेन संस्थित- होमान् जुहुयात् । उक्तं वैताने । “यान् आवह इति षड्भिः संस्थित- होमान् जुहोति मनसस्पत इत्यासाम उत्तमा" इति [वै॰ १.४] ॥ दर्शपूर्णमासयोः महियमाणप्रस्तरानुमन्त्रणं “सं बर्हिरक्तम्” इत्यनया ब्रह्मा कुर्यात् । “सं बर्हिरतम् इति प्रस्तरं प्रहियमाणम्" इति [ वै०१.४] ॥ स्मार्तदर्शपूर्णमासयो: “सं बर्हिरक्तम्" इत्यनया बहि:महरणं कुर्यात् । बर्हिराज्यशेषेणानक्ति” इति प्रक्रम्य सूत्रितम् । “सं बर्हिरक्तम् इत्य- नुप्रहरति ” इति [ कौ०१.६] ॥ " 66 "9 श्रौतदर्शपूर्णमासयो: वेदिं परिस्तृणन्तम अध्वर्युम "परि स्तृणीहि " इत्यनया ब्रह्मा अनुमन्त्रयेत । “परि स्तृणीहीति वादें परिस्तृणन्तम ' इति वैतानसूत्रात् [ वै०१.२] ॥ दुःस्वप्नदर्शननिमित्तदोषपरिहारार्थम् “पर्यावर्ते" इति ऋऋचं जपन् प- र्यावर्तेत ॥