पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१६ अथर्वसंहिताभाष्ये स्वप्ने अन्नभेक्षणनिमित्तदोषपरिहारार्थं " यत् स्वप्ने” इति ऋचं जपेत् ॥ सूत्रितं हि । “पर्यावर्ते [७.१०५] इति पर्यावर्तते । यत् स्वप्ने [७.१०६] इत्यश्चात्यवेक्षते” इति [ कौ० ५.१०] ॥ 66 स्वस्त्ययनार्थ “नमस्कृत्य" इत्यनया मान्त्रवर्णिकीभ्यो देवताभ्यो नम- स्कारम् उपस्थानं वा कुर्यात् । 'नमस्कृत्येति मन्त्रोक्तम्" इति हि सू- त्रम् [ कौ॰ ७.३] ॥ तत्र प्रथमा ॥ यानाव॑ह उश॒तो दे॑व दे॒वांस्तान प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्ये॑ । ज॒क्षि॒वस॑: पपि॒वा॑सो॒ मधु॑न्य॒स्मै ध॑त्र वसवो॒ वसू॑नि ॥ ३ ॥ यान् । आ॒ऽअव॑ह । उ॒श॒तः । दे॒व । दे॒वान् । तान् । म । ई॒रय | स्वे। अ॒- ग्ने॒ । स॒धऽस्थे॑ । 1 - ज॒क्षि॒ऽवांस॑ । प॒पि॒ऽवस॑ः । मधु॑नि । अ॒स्मै । ध॒त्त॒ । व॒स॒वः॒ः । वसू॑नि ॥ ३ ॥ हे देव दीप्यमान हे अग्ने त्वम् उशतः हवींषि कामयमानान् यान् देवान् आवहः आवाहितवान् आहूतवान् असि । * वहेर्लङि यड्न- तयोगाद् अनिघातः । उशत इति । वशेः शतरि अदादित्वात् शपो इति 66 सध- "सु- 66 'ग्रहिज्या" इत्यादिना संप्रसारणम् । शतुरनुम: " द्वितीयाया उदात्तत्वम् हु । तान् आहूतान देवान् स्वे स्वकीये स्थे सहस्थाने यत्र ते सह तिष्ठन्ति तत्र मेरय प्रस्थापय । पि स्थ: ” इति तिष्ठते: अधिकरणार्थेपि को द्रष्टव्यः । सध मादस्य- यो : ० " इति सहस्य सधादेशः ॥ ते देवाः संबोध्यन्ते । जंक्षवां- स: पुरोडाशादीन् भक्षितवन्तः अधूनि मधुररसोपेतानि आज्यादीनि प- पिवांसः पीतवन्तः हे वसवः लोकानां वासयितारः यूयं वसूनि धनानि अस्मै यजमानाय शत प्रयच्छतेत्यर्थः । जक्षिवांस इति । लि- डादेशे कसौ लिव्यन्यतरस्याम्” इति अर्धस्लादेशः । 'गमहन' इति उपधालोपः । पपिवांस इत्यत्रापि लिट: वसु: । उभयत्र १ P अ॒स्मै "9 66 1 Observe that Sayana takes जक्षिवांसः and पपिवांसः as vocatives. 66 ८८ 'वस्खे-