पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ९. सू० १०२.]४१७ सप्तमं काण्डम् । ५१७ काजाद्वसाम्” इति इडागमः । वसव इति । “आमन्त्रितस्य च” इति आष्टमिकं सर्वानुदात्तत्वम् ॥ द्वितीया ॥ सुगा व देवाः सद॑ना अकर्म य आज॒ग्म सव॑ने मा जुषाणा: । वह॑माना भरमार्णा: स्वा वसू॑नि॒ वसु॑ घ॒र्म दिवमा रो॑ह॒तानु॑ ॥ ४ ॥ सु॒ऽगा । वः॒ः । दे॒वाः । सद॑ना । अकर्म । ये । आ॒ऽज॒ग्म । सव॑ने । मा॒ । जुषाणाः । वह॑मानाः । भर॑माणः । स्वा । वसू॑नि । वसु॑म् । घ॒र्मम् । दिव॑म् । आ । रोह॒त । अनु॑ ॥ ४ ॥ 66 हे देवाः वः युष्माकं सदना सदनानि स्थानानि सुगा सुगानि सुभ गमनानि सुखेन गन्तव्यानि अकर्म अकार्ष्म । सुपूर्वाद् गमे: 'गमश्च ” इति डः । अत्र सदनेत्यत्रापि “शेश्छन्दसि” इति शेर्लोपः । अकर्मेति । करोते: “ मन्त्रे घस" इति लेर्लुक् । “छन्दस्युभयथा” इति तिङ आर्धधानुकत्वेन ङित्त्वाभावाद् गुण हैं | देवा विशेष्यन्ते । जु- षाणा: हवींषि सेवमानाः तैः प्रीयमाणा वा ये यूयम् ईमां इमानि स- वना सवनानि आजग्म आगताः स्थ । गमेलिंटि मध्यमबहुव- यतः युष्मदर्थं सदनानि चने " 'गमहन" इति उपधालोपः JKA । अकार्ष्म अतः यूयं स्वा स्वानि स्वकीयानि वसूनि धनानि वहमाना: प्रापयन्तः अस्मान् । तथा भरमाणा: पोषयन्तः अस्मदर्थं धनानि हस्तै- र्धारयन्तो वा वसुम् सर्वस्य लोकस्य वासयितारं घर्मम् आदित्यम् आ रोहत आतिष्ठत । अनु अनन्तरं दिवम् धुलोकम् आ रोहत आति- X रुह बीजजन्मनि प्रादुर्भावे । अस्मभ्यं धनानि दत्त्वा छत । स्त्रीयं स्थानं गच्छतेत्यर्थः ॥ 66 १ All our MSS. and vaidikas onmit the visarga, cxeej Ce which we follow. २ Pý J omit the visarga. We with Cr. 1 Sáyana's text in S has सवनेमा, i.e. सवना इमा.