पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२१ ण समक्तम् इत्यनुषङ्गः । मरुद्भिश्च समक्तम् । तथा विश्वंदेवेभिः विश्व- देवैः एतत्संज्ञकैः देवैः गणदेवैः समक्तम् अभूत् । तादृशं सर्वदेवाधिष्ठितं हविरासादनाधारभूतं बर्हिः इन्द्रम् सर्वदेवप्रमुखं गच्छतु प्राप्नोतु । स्वा- हा इदं बर्हिः स्वाहुतम् अस्तु || अष्टमी ॥ [अ० ९. स० १०४.] ४१९ सप्तमं काण्डम् । ० परि॑ि स्तृणीहि॒ परि॑ धेहि॒ि वेदं मा जामिं मौषीरमुया शर्यानाम् । ह॒हो॒तृ॒षद॑नं॒ हरि॑तं हिर॒ण्यये॑ नि॒ष्का ए॒ते यज॑मानस्य लोके ॥ १॥ परि॑ । स्तृ॒णीहि॒ । परि॑ । धे॒हि॒ । वेदि॑म् । मा । जा॒मम् । मो॒षः । अ॒मु॒- या । शया॑नाम् । होतृऽसद॑नम् । हरितम् । हर॒ण्यय॑म् । निष्काः । ए॒ते । यज॑मानस्य । लो के ॥ १ ॥ अत्र आस्तीर्यमाणो दर्भस्तम्बः संबोध्यते । हे दर्भस्तम्व परि स्तृणी- हि वेदिं परित आस्तीर्णो भव आच्छादय वा । & स्तृञ् छादने । त्र्यादिः । एतदेवाह । वेदिं परि धेहि वेदिम् आच्छादय । अ- मुया अनया वेद्या सह शयानाम् तिष्ठन्तीम् । वेद्या यजमानसंमितत्वात् तत्समानाकृतित्वं यजमानस्यास्तीति शयानाम् इत्युक्तम् । शानच् । लसार्वधातुकानुदात्तले धातुस्वरः तम्या याजादेशः । अमुष्यां वेद्याम् । स शीड: । अथ वा । ॐ विषयसप्तमी हु । font द्वितीयाया दिविषये शयानाम् । परिचरन्तीम् इत्यर्थः । यद्वा । याजादेशः । अमूं वेदिं शयानाम् । उपवसन्तीम् इत्यर्थः । जा- मिम् जायत इति जामि: मजा तां बन्धुभूतां यजमानं मा मोषी: । मा हिंसीरित्यर्थः । मुष स्तेये । “माङि लुङ्” । कीशो दर्भ: संबोधितः तं दर्शयति । होतृषदनम् । त्रेति अधिकरणे ल्युट् । दर्भरूपवस्वपेक्षया होता सीदति अ- नपुंसकत्वम् ।दर्भ- हिरण्मयं शोभनवर्ण कदम्बकापेक्षया वा । हरितम् हरिद्वर्ण हिरण्ययम् 1S एतत्संज्ञकैर्देवगणदेवैः. स- वे-