पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२२ अथर्वसंहिताभाष्ये हितरमणीयं चां एतादृशम हे दर्भरूप वस्तु । त्वं परि स्तृणीहीति पूर्वत्र संबन्धः ॥ अथ परोक्षकृतश्वरमः पादः । एते आस्तीर्यमाणा दर्भा: यज- मानस्य लोके पुण्यभोगस्थाने निष्का: सुवर्णमया अलंकारा भवन्तु ॥ नवमी ॥ प॒र्याव॑ते॑ दु॒ष्वया॑त् प॒ापात् स्वया॒ादभू॑त्याः । ब्राहमन्तरं कृण्वे परा॑ स्वप्न॑मु॒खाः शुच॑ः ॥ १ ॥ प॒रि॒ऽआव॑ते॑ । दुःऽस्वया॑त् । पा॒पात् । स्वया॑त् । अभू॑त्याः । ब्रह्म॑ । अ॒हम् । अन्त॑रम् । कृ॒ण्वे॒ । परा॑ | स्वप्न॑ऽमुखाः । शुच॑ः ॥ १ ॥ दुष्वश्यात् दुष्टस्वप्नमभवात पापात् पर्यावर्ते प्रतिनिवृत्तो भवामि । अ- पसरामीत्यर्थः । * वृतु वर्तने । लटि उत्तमे रूपम् । तथा स्वप्नात् । पापाद् इति अनुषज्यते । दुष्टात् स्वप्नात् । जनिताया इति शेषः । अभूत्याः असंपद: अश्रेयसः । पर्यावर्त इति संबन्धः । किं च अहं ब्रह्म मन्त्रम् अन्तरम् दुःस्वप्ननिवारकं व्यवधायकं कृण्वे कुर्वे । यथा दुःस्वप्नजनितं दुरितं मां न प्राप्नोति तथा तन्निर्हरणसमर्थ मन्त्रसंघ कवचं करोमीत्यर्थः । तेन व्यवधिकरणेन स्वप्नमुखाः । मुखशब्द उपाये वर्तते स्वप्नद्वारिकाः दुःस्वप्ननिबन्धनाः शुचः शोकाः परा । भवन्तु इति क्रि याध्याहारः ॥ दशमी ॥ यत् स्वप्ने॒ अन्न॑म॒श्नामि॒ न प्र॒तर॑धिग॒म्यते॑ । सर्वे॒ तद॑स्तु मे शि॒िवं न॒हि तद् ह॒श्यते॒ दिवा॑ ॥ १ ॥ यत् । स्वप्ने॑ । अन्न॑म् । अश्नाभि॑ । न । अतः । अधिऽगम्यते॑ । ★ सर्व॑म् । तत् । अ॒स्तु॒ । मे॒ । शि॒वम् । न॒हि । तत् । दृश्यते॑ । दिवा॑ ॥ १ ॥त यद् अन्नं स्वप्ने अनामि भक्षयामि । ॐ अश भोजने । त्र्या- १ BBKKR S परा: We with ADPPJVCCr. 15' 'धारकं.