पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ९. सू. १०७.] ४२२ सप्तमं काण्डम् । ५२३ दिः । तद् अन्नं प्रातर्नाधिगम्यते न दृश्यते । हिं यस्मात् तद् अन्नं दिवा अहनि नै दृश्यते अतः तत् स्वप्ने अन्नभोजनं सर्वम् अन्न- भोजनसदृशम् अखाद्यभक्षणादिकं मे मम शिवम् मङ्गलकारि अस्तु भ वतु । स्वप्ने अन्नभोजनेन यद् अरिष्टं भवति तद् अनेन मन्त्रजपेन शाम्यतु प्रत्युत कल्याणकारि भवत्वित्यर्थः ॥ एकादशी ॥ न॒म॒स्कृ॒त्य॒ द्यावा॑पृथि॒वीभ्या॑म॒न्तरि॑क्षाय मृ॒त्यवे॑ । मे॒क्षम्यु॒र्ध्वस्ति॑िष्ठ॒न् मा मा॑ हिंसपु॒रीश्व॒राः ॥ १ ॥ न॒म॒ऽकृ॒त्य॑ । द्यावा॑पृथि॒वीभ्या॑म् अ॒न्तरि॑क्षाय | मृ॒त्यवे॑ । सेक्षमि॑ । ऊर्ध्वः । ति॑िष्ठ॑न् । मा । मा । हंसिषुः । ईश्वराः ॥ १ ॥ द्यावापृथिव्यादिभ्यो नमस्कृत्य नमस्कारं कृत्वा तिष्ठन् आसीनोहम् [ ऊर्ध्व: ] ऊर्ध्ववत् ऊर्ध्वमुखो मैष्यामि । ऊर्ध्वलोकं मा गमिष्यामीत्यर्थः । यडा नमस्कारेण ऊर्ध्वो मा गमिष्यामि । किं तु तिष्ठन् इह लोके चि- रकालावस्थायी । भवामीति शेषः । मैष्यामीति । “अमानोवाः " प्रतिषेधे ” इति प्रतिषेधवाचिनो मा इति निपातस्य ग्रहणं न तु ङितो माशब्दस्य | यदि माङस्तर्हि "माङि लुङ्" स्यात् । तस्य सर्वलकारा- णाम् अपवादत्वात् । एतेर्लट् । "स्यतासी" इति स्यः छु । ईश्वराः स्वामिनः द्युपृथिव्यन्तरिक्षदेवता अग्निवायुसूर्या मृत्युश्च मा मां मा हिंसि- षुः मा वधिषुः । चिरकालम इह लोके माम अवस्थापयन्तु इत्यर्थः ॥ नवमेवाद्वितीयं सूक्तम् ॥ इति माधवीये अथर्वसंहिताभाष्ये वेदार्थप्रकाशे सप्तमकाण्डे नवमोनुवाकः ॥ १BBKKDRSVPPJC-C मेक्षा. A मध्या' changed to मेला Rw have altered मे॒क्षा॰ read by their Mss to मेक्ष्या Sayaas मैया would he accented मै घ्या॑म्यु॒र्ध्व. We alliere to the traditional reading. २ ABÈKKDRVCs °स्तिप्र॒°. PJ Cr faga. We with SP.