पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये 66 दशमेनुवाकें त्रीणि सूक्तानि । तत्र “को अस्या नः" इति आद्ये सू- क्ते आद्याभ्याम ॠग्भ्यां सर्वफलकाम: प्रजापतिं यजेत उपतिष्ठेत वा । 'को अस्या न इति प्रजापतिम्” इति हि [ कौ० ७.१०] सूत्रम् ॥ कः पृश्निम्" इत्येषा उर्वराख्ये सवयज्ञे विनियुक्ता । कः पृश्निम् इत्युर्वराम्" इति [ कौ॰ ४.७] सूत्रात् ॥ उपनयने आदित्यवीक्षणानन्तरम् 66 66 ५२४ 'अपक्रामन्" इत्यनया माणवकं प्राङ्मुखम् उपवेशयेत् । सूत्रितं हि । “अपक्रामन् पौरुषेयाद् वृणान इत्येनं बाहुगृहीतं माञ्चम् अवस्थाप्य इति [ कौ०७. ६] ॥ ग्रामगृहादिषु अन्योक्त संदेशाकथने तत्प्रायश्चित्तार्थ "यद् अस्मृति" इ- त्यनया अग्निम् उपतिष्ठेत | "यद् अस्मृतीति संदेशम् अपर्याप्यं” इति हि [कौ० ५.१०] सूत्रम् ॥ तथा दर्शपूर्णमासयो: "यद् अस्मृति" इत्यनया कर्मविस्मरणप्रायश्चि- तार्थ जुहुयात् । यन्मे स्कन्नम् यद् अस्मृति [१११] इति च स्क- 66 नास्मृतिहोमौ" इति [ कौ० १.६] सूत्रितम् ॥ o अग्निष्टोमे दीक्षानियमलोपप्रायश्चित्तार्थम् अनया अग्निम् उपतिष्ठेत । 'व्रतलोपे यदस्मृतीत्यग्निम् उपतिष्ठते इति हि वैतानं सूत्रम् [वै ० ३.२] ॥ 66 ११ कासश्लेमभैषज्यार्थम् “अव दिवस्तारयन्ति" इति ऋचा अन्नं स तुमन्थं वा अभिमन्य भक्षयेद् उदकं वा अभिमन्त्र्य आचामयेत् सूर्यो- पस्थानं वा कुर्यात् । यथा मनः [ ६.१०५] अव दिवः [७.११२ ] इत्यरिष्टेन” इति [ कौ°४.७] सूत्रात् ॥ 66 अभिचारकर्मणि “यो नस्तायत्" इति वृचेन अंशनिहतवृक्षंसमिध आदध्यात् ॥

८. द्यूतजयकर्मणि " इदम उग्राय" इति सप्तर्चेन दधिमधुनोस्त्रिरात्रं वा- सितान् अक्षान् अभिमन्य द्यूतक्रीडां कुर्यात् । 'इदम् उग्रायेति वासि- नान् अक्षान् निवपति" इति हि कौशिकं सूत्रम् [ कौ० ५. ५ ] ॥ This is a sautra mantra. Sec 1 S' इत्येवं. Kansika I, 6. 2S' पर्याप्तेति for अपर्याप्य इति. 15' अशनिहसमिधवृक्ष.