पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° १०.८०१०६.] ४२३ सप्तमं काण्डम् । ५२५ अभ्याधाने “इदम् उग्राय " इति घृतेन अभ्यक्तान अंक्षान् अध्वर्यवे दद्यात् । तद् उक्तं वैताने । “इदम् उग्रायेत्यन्वक्तान अक्षान् विदेव- नायाध्वर्यवे प्रयच्छति" इति [ वै०२.२ ] ॥ तत्र प्रथमा ॥ को अ॒स्या नो॑ दु॒होव॒द्यव॑त्या॒ उन्ने॑ष्यति क्ष॒त्रियो॒ वस्य॑ इ॒च्छन् । को य॒ज्ञका॑मः क उ पूर्तिकामः को दे॒वेषु॑ वनुते दीर्घमायु॑ः ॥ १ ॥ कः । अ॒स्याः । नः॒ः । द्रुहः । अ॒व॒द्यऽव॑त्याः । उत् । ने॒ष्य॒ति॒ । दा॒त्रिय॑ः । व स्यैः । इच्छन् । क । य॒ज्ञऽका॑म । कः । ॐ इति । पूर्तिकामः । कः । दे॒वेषु॑ । व॒नु॒ते॒ । दी- र्धम् । आयु॑ः ॥ १ ॥ ८८ >> अस्मिन् वृचे प्रश्नवाचिना किंशब्देन प्रजापतिरुच्यते । अनिरुक्तत्वात् तस्य । श्रूयते हि तैत्तिरीयके 1 'कोहं स्याम् इत्यब्रवीत् एतत् प्रदायेति । एतत् स्या इत्यब्रवीद् यद् एतद् ब्रवीषींति" इति [तै ब्रा०२.२.१०.२]। को ह वै नाम प्रजापतिरिति प्रश्नवाचिन एव किंशब्दस्य प्रजापतिवाचकत्वं युक्तम् । अन्यथा “कस्मै देवाय हविषा विधेम ' [ऋ०१०. १२१.१] इत्यत्र स्मै इति आदेशो न स्यात् । अयम् अस्या ऋचोर्थ: । वस्यः वसीय: प्रशस्तं फलम् ।

  • वसुशब्दाद् ईयसुनि ईकारलोपश्छान्द-

सः । इच्छन् अस्मभ्यं प्रदानुं कामयमानः कः क्षत्रियः क्षत्रियजा- त्यभिमानी को राजा । “क्षत्राद् घः" इति घः इदानीं बाधिकाया अवद्यवन्याः । गर्ह्यम् अवद्यम् । । अस्याः 'अवद्यपण्यव- " र्या० " इति गर्थे अवद्यशब्दां यत्प्रत्ययान्तत्वेन निपातितः । निन्द्यरू- पादियुक्ताया द्रुहः द्रोग्ध्याः । द्रुह जिघांसायाम | विप् । हितकारिण्याः पिशाच्या दुर्गतेः सकाशात् नः अस्मान् उन्नेष्यति उद्ध- रिष्यति । को वा यज्ञकामः अस्माभिरनुष्ठीयमानं यज्ञं कामयमानो भ- १ ABB ट्टहाब°. We with DKK Sv. IS' इदमुत्रायत्यन्वाक्कत्यन्वक्तानक्षा. We with the Faitana. 2 S om. इति here. THE 66