पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२६ अथर्वसंहिताभाष्ये द्वा। वति । उशब्द बाथें । पूर्तिकामः अस्माकं धनादिपूर्तिम् अभिवाञ्छन् भवति । को वा देवेषु मध्ये दीर्घम् चिरकालभावि आयुः जीवनं वने॑ते संभजते । वन षण संभक्तौ । व्यत्ययेन आत्मनेपदम् । वनतिर्दानार्थवाची । धातूनाम् अनेकार्थत्वात् । देवेषु मध्ये को वा दीर्घम आयुः प्रयच्छति ॥ अत्रोक्तानां प्रश्नवाक्यानां कः प्रजापतिरेव अस्मान् दुर्गताद् उद्धरिष्यति अस्मदीयं यज्ञं पूर्ति च का- मयते आयुश्च प्रयच्छति इत्युत्तरं भवति । किंशब्देन प्रजापतिरुच्यते इ- न्युक्तत्वात् ॥ ... द्वितीया ॥ कः पृश्नि धे॒नुं वरु॑णेन द॒त्तामच॑र्वणे सुदुघा॒ां नित्य॑वत्साम् । बृहस्पतिना सख्यं जुषाणो यथावशं तन्वः कल्पयाति ॥ १ ॥ कः । पृश्न॑म् । धे॒नुम् । वरु॑णेन । द॒त्ताम् । अथ॑र्वणे । सु॒ऽदु॒घम् । नि- त्य॑ऽवत्साम् । बृह॒स्पति॑ना । स॒ख्य॑म् । जुषा॒णः । यथाऽव॒शम् । त॒न्वः । क॒ल्पयाति ॥ १ ॥ पृश्निम प्राष्टवर्णाम् ।

  • पृश्नि: मानुत एनं वर्ण इति नैरुता

लोहितादिवर्णोपेतां सुदुघाम 66 इति हि यास्क: [ नि०२, १४] । सुठु दोग्धीम् । अन्तादेशः । “दुहः कव्घश्च” इति कप् प्रत्ययः ।घकारश्च दोग्धुं सुशकां वा । g" ईषहु: सुषु० " इति 66 त्वम् । खल् । वर्णोपजनश्छान्दः । लिति" इति प्रत्ययात् पूर्वस्य उदात्त- नित्यवत्साम सर्वदा वत्सोपेताम् । अनेन सर्वदा नवप्रसू- तत्वम् उक्तं भवति । अथर्वणे वरुणेन दत्त धेनुम् । वरुणेनाथर्वणे गौ- दत्तेति पञ्चमकाण्डे सष्टम् आम्नातम् । “ कथं महे असुरायाब्रवीरिह “कथं पित्रे हरये त्लेषण: । पृश्नि वरुण दक्षिणां ददावान पुनर्मघ त्वं 'मनसाचिकित्सी: ” इति [ ५.११] : एताहर्शी धेनुं बृहस्पतिना बृहता १ D K K P V स॒ख्यं जु. We with ABR SPJC. 15' उशब्दार्थे वा for उशब्दः वायें. 2 वर्णमिात.