पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. सू०१११.]४२६ सप्तमं काण्डम् । ५२७ महतां देवानां पालकेन देवेन सख्यम् सौहार्द जुषाण: सेव॑मानः को दे- 3. पदार्थानतिवृत्तौ अव्ययीभावः ॐ । वः यथावशम् यथाकामम् । त- न्वः तनूः कल्पयाति कल्पयेत् समर्थानि कुर्यात् । ॐ कल्पयतेर्लेटि आडागमः । कः कल्पयेत् इति प्रश्नस्य प्रजापतिरेव कल्पयतीत्यु- तरं भवति ॥ तृतीया || अ॒प॒क्राम॒न् पौरु॑षेयाद् वृणानो दैव्यं वच॑ः । मणी॒तीर॒भ्याव॑र्तस्व॒ विश्वे॑भिः॒ सखा॑भिः स॒ह ॥ १ ॥ अ॒प॒ऽक्राम॑न् । पौरु॑षेयात् । वृ॑णा॒नः । दैव्य॑म् । वच॑ः । । प्र॒ऽनी॑तीः । अ॒भऽआव॑र्तस्व । विश्वे॑भिः । सखिऽभिः । स॒ह ॥ १ ॥ 66 " हे माणवक त्वं पौरुषेयात् पुरुषेभ्यो हितं तत्र वर्तमानं कामवादभ- क्षणादिकं लौकिकं कर्म तस्मात् । 2 "सर्वपुरुषाभ्यां पढञौ " इति ढञ् प्रत्ययः । ढस्य एय् आदेश: । तस्मात् लौकिकात् कर्मणः अपक्रामन् अपगच्छन् दैव्यम् देवसंबन्धि । ” “देवाद् यञञौ ' इति यञ् प्रत्ययः । तद् वचः वाक्यं वेदलक्षणं वृणानः

  • वृङ् संभक्तौ | त्र्यादिः | हेतौ शानच् प्रत्ययः

ध्यायसंभजनाङ्केतो: मणीती: प्रकृष्ट॑नयनादिवेदब्रह्मचर्यनियतीः अभ्यावर्तस्व अभिगच्छ । विश्वेभिः सर्वैः सखिभिः समानख्यानैः सब्रह्मचारिभिः स ह । अभ्यावर्तस्वेति ॥ संभजमा- । स्वा- नः । 66 चतुर्थी ॥ यद॒स्मृति चकृ॒म किं चिंटन उपार॒म चर॑णे जातवेदः । तत॑ः पाहि॒ त्वं न॑ः प्रवेतः शुभे सखिभ्यो अमृत॒त्वभ॑स्तु नः ॥ १ ॥ यत् । अस्मृति । च॒कृ॒मं । किम् । चित् । अग्ने॒ । उप॒ऽआ॒र॒म । चर॑णे । जातऽवेदः । 1S' प्रकृष्टनयनादेवेदब्रह्म.