पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. स. ११३.] ४२८ सप्तमं काण्डम् । ५२९ पनाम्नः संबन्धिनः सप्त सप्तसंख्याका रश्मयः व्यापका: किरणा आरो- गादय: सूर्या: समुद्रियाः । समुद्रम अन्तरिक्षम् । समुद्रवन्त्यस्माद् आप इति हि यास्क: [नि०२.१०] । तत्र भवाः । समुद्राभ्राद् अन्तरिक्षभवा धारारूपा आपः । 66 अपः दिवः धुलोकाद् अव तारयन्ति अवपा- । ताः सूर्यरश्मिभिरवतारिता आपः हे रुग्ण ते तव शल्यवत् शल्यम् पीडाकारिणं कासश्लेष्मादिरोगम् असिस्रसन् स्रं- सयन्तु विनाशयन्तु । 23 स्रंसु गतौ । ण्यन्तात् लुङि चङि “अ- निदिताम्" इति उपधानकारलोपः । 'सन्वलघुनि' " इति सन्वद्भा- वात् सन्यतः इति अभ्यासस्य इचम् ॥ 66 "" " घः ” इति घः छ । तीयार्थे प्रथमा तयन्ति । प्रवर्षन्तीत्यर्थः । षष्ठी ॥ यो न॑स्यद् दिप्स॑ति॒ यो न॑ आ॒विः स्वो वि॒द्वानर॑णो वा नो अग्ने । प्र॒तीच्ये॒त्वर॑णी द॒त्वती॒ ता॑न् मैषा॑ग्ने॒ वास्तु॑ भू॒न्मो अप॑त्यम् ॥ १ ॥ यः । नः॒ । ति॒र्य॑त् । दिप्स॑ति । यः । नः । आ॒विः । स्वः । वि॒द्वान् । अर॑णः । वा । नः । अग्ने । - प्रती । भूत् । मो इति । अप॑त्यम् ॥ १ ॥ । अर॑णी । द॒त्व । तान् । मा । एषाम् । अग्ने॒ । वास्तु॑ । हे अग्ने य: शत्रुः नः अस्मान् तायत् । अन्तर्हितनामैतत् । अन्त- हितम् अप्रकाशं दिप्सति दम्भितुं हिंसितुम् इच्छति । * "दन्भ इच्च " इति सन्प्रत्यये इकारादेशः । “अत्र लोपोभ्यासस्य” इति अ- भ्यासलोपः । यश्च शत्रुः नः अस्मान् आवि: प्रकाशं दिप्सति । तथा विद्वान् परबाधनोपाय जानन् स्वः दिप्सति । अरणः । • अर्ते: अरण: १ B °स्ताय॰, We wiilh in आयिः. We witl, AV स्तायत्. We with Sayama. स्वीयः बन्धुर्वा नः अस्मान् । अरातिर्वा नः अस्मान् २BKKRSC-nit the visarga A DKKRSVC ३ AKKR तां मै . We witlh BDSVC. PPJCr See also IV. 16, 1.