पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये ५३० अ- ता । हन्तुम् इच्छतिं । तान् अप्रकाशहननोद्युक्तादीन शत्रून् दत्वती दन्तोपे-

  • “ छन्दसि च” इति दन्तशब्दस्य दतृ आदेशः ।

रणी आर्तिकारिणी राक्षसी प्रतीची प्रत्यगञ्चना एतु प्राप्नोतु । दन्ताभ्यां तान् भक्षयितुम् अभिगच्छवित्यर्थः । निःशेषहननाय दत्वतीति विशेष- णम् । किं च हे अग्ने एषां पूर्वोक्तानाम अन्तर्हितघातकादीनां वास्तु गृहं मा भूत् । अपत्यम् पुत्रादिकं मो मैव भूत् ॥ सप्तमी ॥ यो नः॑ सु॒तान् जाय॑तो वाभि॒दासात् तिष्ठ॑तो वा चर॑तो जातवेदः । वै॒श्वा॒न॒रेण॑ स॒युजा॑ स॒जोषा॒ास्तान् प्र॒तीचो निर्देह जातवेदः ॥ २ ॥ • यः । नः॒ः । सु॒प्तान् । जाय॑तः । वा । अ॒भि॒दासा॑त् । तिष्ठ॑तः । वा॒ा | चर॑तः । जातवेदः । वैश्वा॒न॒रेण॑ । स॒ऽयु॒जा॑ । स॒जोषा॑ । तान् । प्र॒तीच॑ः । निः । दु॒ह॒ । जा॒- त॒ऽवे॒द॒ः ॥ २ ॥ यः शत्रु: सुप्तान् निद्राणान् नः अस्मान् अभिदासात् अभिदासयेत् अभितः उपक्षपयेत् अभिमुखं वा हिंस्यात् । ॠदसु उपक्षये । ण्य- तात् लेटि आडागमः । “इन्दस्युभयथा ” इति तिप आर्धधानुकत्वात् णिलोपः । यः शत्रुः जाग्रतः प्रबुध्यमानान् नः अस्मान् अभि- दासयेत् । जागृ निद्राक्षये । शतरि अदादित्वात् शपो लुक् । जक्षित्यादयः षट्” इति अभ्यस्तसंज्ञायाम "अभ्यस्तानाम् आदि: ' इति आद्युदात्तलम् ४ । तथा हे जातवेदः छत: सुखेन एकत्रासीनान् अस्मान् यो हिंस्यात् माणान् वा अस्मान् यः शत्रुः उपक्षपयेत् जातप्रज्ञ हे अति- चरतः कार्येषु व्याप्रिय तिष्ठश्चरत इत्युभयत्र लसार्वधातुकानुदात्तत्वे धातुस्वरः ७४ । हे जातवेदः जातानां वेदितरने “नरे त्वं वैश्वानरेण विश्वनरसंबन्धिना एतत्संज्ञकेन जाठराग्निना । संज्ञायाम " इति विश्वशब्दस्य दीर्घः । तेन अग्निना सयुजा स- १AKR सुप्तांजा Re with BDK SVC. २PPJ C· सुभाम्. . 66