पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ अ° ३० सू० २२.] १९५
४५
षष्ठे काण्डम् ।

ऊर्जा च तत्र सुमतिं च पिन्वतु यत्रां नरो मरुतः सिञ्चथां मधु ॥ २ ॥ पयस्वतीः । कृणुथ । आपः । ओषधीः । शिवाः । यत् । एर्जय । मरुतः । रुक्मऽवक्षसः ।

ऊर्जम् । च । तत्र । सुऽमतिम् । च। पिन्वत । यत्र । नरः । मरुतः। सि चथं । मधु ॥ २ ॥

हे मरुतः रुक्मवर्हसः रुक्मः स्वर्णमयम् आभरणं वक्षःस्थले येषां ता दृशाः सन्तो यूयं यत् यदा एजय प्रचलय । ४ एज कम्पने ४ । त दानीं पयस्वतीः रसवतीः अपः उदकानि ओषधीश्च शिवाः सुखकरीः कृणुथ कुरुथ ॥ [ नरः नेतारः] हे मरुतः यूयं यत्र मधु मधुररसं वृ- ध्युदकं सिञ्चथ वर्षयथ तत्र तस्मिन् देशे ऊऊँ [ च ] बलकरम् अन्नं सु मतिं [च ] शोभनबुद्धियुक्तां प्रजां पिन्वथं उदकसेचनेन पोषयथ ॥

षष्ठी ।

उपॅनों मुसैस्ताँ इयतं वृष्टिय विश्व निवर्तस्सृणातेि ।
एजति ग्लह कन्येव तुभ्नैॐ तुन्ॉना पत्यैव जाया ॥ ३ ॥
उऽमृतंः । मसृतेः । तान् । इयर्त । वृष्टिः। यौं । विश्वt:। निऽवर्त:।
एजति । ग्लहं । कृन्ऽइव । तुन्ना । एर्म् । तुन्दांना । पत्यऽइव । जाया ॥ ३ ॥

हे मंरुतः उदमुतः उदकस्य प्रेरकान् तान् मेधान् इयर्त प्रेरय- त । ४ च्युळ मुङ् गतौ । अस्मात् कर्तरि किप् । `उदकस्योदः संज्ञायाम्” इति उदकशब्दस्य उदभावः । इयत्रेति । ऋ गतौ इत्यस्मात् लोट । ‘‘ताननम्ननथनाश्व’’ इति तस्य तबादेशः । जुहोत्यादित्वात् शपः


*१ A सिंचता. २ A BD K Py c» CFP . We with K R S P J. ३ Stch is the aceet of all or ; 8inikan nd Iss. ४ x¥ तदाना. ५ K C n ल°. P ९५९. We with J. ६ P Py K Cp याः . We ।with saranja. ७ P PJ गह. We with C < PK कन्याsईच. P तदबना. We with PJ K C.