पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. मृ० ११४.] ४२९ सप्तमं काण्डम् । ५३३ अ॒प्स॒रस॑ः । स॒ध॒ऽमाद॑म् । म॒द॒न्ति॒ । ह॒वि॒ऽधान॑म् । अ॒न्त॒रा । सूर्य॑म् ।। 1 । " ताः । मे॒ । हस्त । स॒म् । सृज॒न्तु॒ । घृ॒तेन॑ । स॒ऽपल॑म् । मे॒ । कित॒वम् । रन्धयन्तु ॥ ३ ॥ अप्सरसः द्यूतक्रियादेवता: सधमादम् सह संभूय मादः मादनं य- स्मिन् मदनकर्मणि तत् । ४ माद्यतेर्घञ् व्यत्ययेन । 'सध मादस्ययो- सहमदनं यथा भवति तथा श्छन्दसि इति सहस्य सधादेशः ४ । मदन्ति माद्यन्ति । कुत्रेति तद् उच्यते । हविर्धानम् हविर्धीयते अत्रे हविर्धानो भूलोकः । अधिकरणे ल्युट् । तं सूर्यम् सूर्या- धिष्ठितं धुलोकं तं च अन्तरा । तीया । ॐ "अन्तरान्तरेण युक्ते” इति द्वि- द्यावापृथिव्योर्मध्ये अन्तरिक्षलोके माद्यन्ति । ताः अप्स- रसः मे मम हस्तौ देवनसाधनौ पाणी घृतेन घृतवत् सारभूतेन जय- लक्षणेन फलेन सं सृजन्तु संयोजयन्तु | तथा सपत्नम् प्रतिदीव्यन्तं कि- तवं मे मम रन्धयन्तु । X रध्यतिर्वशगमने इति यास्क: [ नि०१०. । वशयन्तु स्वाधीनं कुर्वन्तु । णिचि “रधिजभोरचि” इति नुम् आगमः ॥ ४०] रध हिंसासंराध्योः । [ इति ] दशमेनुवाके प्रथमं सूक्तम् ॥ 66 “आदिनवं प्रतिदीन" इति चतुर्ऋऋचस्य द्यूतजयकर्मणि "इदम् उ ग्राय 1" इत्यनेन सह उक्तो विनियोगः ॥ 66 66 परसेनाजयार्थम् “अग्न इन्द्रश्च" इति द्वाभ्यां नवरथं संपात्य अभि- मन्त्य ससारथिं राजानम् आरोहयेत् । तद् उक्तं कौशिकेन । अग्न 'इन्द्रः [७.११५] दिशः [..२२] इति नवं रथं राजानं संसा- “रथिम आस्थापयति" इति [ कौ०२. ६] ॥ तथा सर्वफलकाम: “ अन इन्द्रश्च ” इति तिसृभिः अग्नीन्द्रौ यजे- त उपतिष्ठेत वा । “ अन इन्द्रश्चेति मन्त्रोक्तांन् सर्वकाम : " इति हि [ कौ० ७.१०] सूत्रम् ॥ 1S' नवरथं. We with Kausika. 2S मंत्रोक्तां. We with Kausika.