पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३४ अथर्वसंहिताभाष्ये 99 यते । ८८ आग्रयणेष्ट अग्न इन्द्रश्च ” इति आग्नेन्द्रपुरोडाशयागम् अनुमन्त्र- अग्न इन्द्र इत्याग्मेन्द्रम” इति हि वैतानं सूत्रम् [वै०२.४] ॥ वृषोत्सर्गे "इन्द्रस्य कुक्षिः इत्यनया वृषभं संपात्य अभिमन्त्र्य वि सृजेत् । 'इन्द्रस्य कुक्षिः [७. ११६] साहस्र: [ ९.४] इत्यूषभं संपातव- न्तम अतिसृजति" इति कौशिकसूत्रात [ कौ॰ ३.७] ॥ अग्निष्टोमे प्रातःसवने सोमसहितं पूतभृत्पात्रम् 'इन्द्रस्य कुक्षि : " इति ब्रह्मा अनुमन्त्रयेत । “इन्द्रस्य कुक्षिरित्यासिक्ते सोमे पूतभृतम्' इति हि वैतानं सूत्रम् [वै० ३.७] ॥ 66 "" सर्वव्याधिभैषज्यार्थ “शुम्भनी " इति ब्यचेन उदकघटं संपात्य अभि- मन्त्र्य मौजेः पाशैः संधिषु बद्धं व्याधितं दर्भपिञ्जलीभिः आलावयेद् अवसिञ्चेद् वा । सूत्रितं हि । 'शुम्भनी इति मौजैः पाशै: पर्वसु ब- ड्डा पिञ्जुलीभिरासावयत्यवसिञ्चति ” इति [ कौ० ४.४ ] ॥ 66 " 66 तथा 'शुम्भनी" इत्यस्या अंहोलिङ्गगणे पाठात 'ओषधिवनस्पती- नाम् अनूक्तान्यप्रतिषिद्धानि भैषज्यानाम् अंहोलिङ्गाभिः" इत्यादौ [ को ● ४.८] विनियोगो द्रष्टव्यः ॥ विवाहे "शुम्भनी " इत्यनया आज्यं हुवा वरवध्वोर्मूओं: संपातान् आनयेत् ॥ तथा तस्मिन्नेव कर्मणि अनयर्चा वरवध्वोरञ्जल्योः उदपात्रोदकं नि- नयेत् ॥ 66 (6 सूत्रितं हि । “तुभ्यम् अग्रे [१४.२] शुम्भनी [७. ११७] अग्निर्ज- 'नवित इति मूनों: संपातान् आनयति । उदपात्र उत्तरान् शुम्भन्या- जल्योर्निनयति" इति [ कौ० १०.४] तंत्र प्रथमा ॥ आ॒द॒न॒वं म॑ति॒दीने॑ घृ॒तेन॒स्मै॑ अ॒भि क्ष॑र । वृक्षमि॑वा॒शन्या॑ जहि॒ यो अ॒स्मान् प्र॑ति॒दीव्य॑ति ॥ ४ ॥ 1S' इंद्राद्रम् for इत्याग्नेन्द्रम् 2 This is a sautra mantr. Ser Kausihn ad loc. 66 ८८