पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. ९०११४.] ४२९ सप्तमं काण्डम् | आ॒दि॑ने॒वम् । म॒ति॒ऽदीने॑ । घृ॒तेन॑ । अ॒स्मान् । अ॒भि । दा॑र॒ । वृ॒क्षमऽइ॑व । अ॒शन्या॑ । ज॒हि॒ । यः । अ॒स्मान् । म॒ति॒ऽव्य॑ति ॥ ४ ॥ प्रतिदीने प्रतिकूलं दीव्यते प्रतिकितवाय । "क्रियाथोंपपदस्य” इति चतुर्थी ४ । प्रतिदिवानं जेतुम् आदिनवम् आदीव्यामि अक्षैः आदीवनं करोमि । ४ आकुर्वाद् दीव्यतेश्द्वान्दसे लङि व्यत्ययेन नुः । “लोपो व्योर्वलि” इति वकारलोपः । “तस्थस्थमिपाम्” इति अम आदेशो गुणश्च । यद्वा । लङि व्यत्ययेन श्नम् । प्रतिपूर्वाद् दीव्य- ते: कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः इति [उ० १. १५४] कनिन् प्रत्ययः । चतुर्थ्येकवचने अल्लोपे कृते "हलि च” इति दीर्घः ॐ । स्मान् आदीव्यतः घृतेन घृतवत्सारभूतेन जयलक्षणेन फलेन अभि क्षर संयोजय । देवनक्रियाभिमानी देवः संबोध्यते । यः कितवः अस्मा प्रतिदीव्यति जेतुं प्रतिकूलं द्यूतं करोति तम् अशन्या विद्युता वृक्षम शुष्कं तरुमिव जहि तिरस्कुरु । ऋ" हन्तेर्जः" इति जादेशः ॥ + 6 अ- द्वितीया ॥ यो नो॑ द्यु॒वे धन॑मि॒दं च॒कार॒ यो अ॒क्षाणां ग्लह॑नं शेष॑णं च । स नो॑ दे॒वो ह॒विरि॒िदं जु॑षा॒णो ग॑न्ध॒र्वेभिः सध॒माद॑ मदेम ॥ ५ ॥ यः । नः॒ । द्यु॒वे । धन॑म् । इ॒दम् । च॒कार॑ । यः । अ॒क्षाणा॑म् । ग्लह॑नम् । शेष॑णम् । च । ८८ ५३५ सः । नः॒ । दे॒वः । ह॒विः । इ॒दम् । जुषा॒णः । ग॒न्ध॒वेभि॑ । स॒ध॒माद॑म् । मम ॥ ५ ॥ . x वचनव्यत्ययः । यो देवः नः अस्माकं युवे द्यूताय तदर्थम् | या वे दीव्यते मह्यम् । अथ वा नः अस्मदीयाय धुवे दीव्यते पुरुषाय इदं प्रतिकितवसंबन्धि धनं चकार जयेन संपादि-

  • युव इति । दीव्यतेः कर्तरि भावे वा किप् । “च्छोः

66 तवान् । - १ P P JC आदिऽनचम्. We with tle granuar of Sáyou. It is impossible to say what ilhe pada form of Siyana's reading was.