पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३६ अथर्वसंहिताभाष्ये “शूडनुनासिके च” इति वकारस्य ऊठ् । यण् आदेशःछ । यश्च देव: अक्षाणां परकीयानां ग्लहनम् ग्रहणं स्वकीयैरक्षैर्जिला स्वीकरणं शे- षणम् स्वीयानाम् अक्षाणां जयांह्वस्थाने अवशेषणं च कृतवान् । हनम् इति । ग्लहु ग्लहे इति धात्वन्तरम् अन्यैर्भूवादौ पठ्यते । त स्मात् ल्युट् | गृह्णातेर्वा । रेफस्य लत्वं छान्दसम् । स देवः द्यू- ताभिमानी नः अस्मदीयम् इदं हवि: जुषाण: सेवमानो भवतु । वयं च गन्धर्वेभिः गन्धर्वैः अक्षाधिष्ठायकैः सधमादम सहमदनं यथा तथा मदेम हृप्यास्म | X माद्यते: “लिड्याशिष्यङ्” इति अङ् प्रत्ययःX ॥ तृतीया || संव॑सव॒ इति॑ वो नाम॒धेय॑मुन॑प॒श्या रा॑ष्ट॒भृतो॒ ह्य॑क्षाः । तेभ्यो॑ व इन्द॑वो ह॒विषा॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ ६ ॥ समऽव॑स॒वः । इति॑ । वः॒ । नाम॒ऽधेय॑म् | उ॒ग्रमंऽप॒श्याः । रा॒ष्ट॒ऽभृत॑ः । हि । 1 अक्षाः । तेभ्यः॑ः । वः॒ । इ॒न्दवः॑ । ह॒विषा॑ । वि॒धेम॒ । व॒यम् । स्या॒ाम॒ । पत॑यः । रयी॒ी- णाम् ॥ ६ ॥ हे गन्धर्वा: अक्षा वा यूयं संवसव इति संप्राप्तधना: संप्रापितधना यतो भवथ अतो वः युष्माकं संवसव इति नामधेयं भवति । हि य- स्माद् उग्रंपश्य । षष्ठ्या लुक् । उग्रंपश्याया: राष्ट्रभृतः । इदं द्वयम् अप्सरोविशेषनामधेयम् । तयोः संबन्धिनो भवन्ति अक्षाः । अक्षाणाम् एतत्संबन्धित्वं तैत्तिरीये श्रूयते । “उग्रंपश्ये राष्ट्रभृच्चाचराणि यद् अक्षवृत्तम् अनुवृत्तम् एतत्" इति [तै ० आ. २.४.१] । तेभ्य: ग- न्धर्वाप्सरोभ्यः तदधिष्ठितेभ्यः अोभ्यो वा चः युष्मभ्यं युष्मदर्थम् इन्द- & Such is the readiing of allor Iss and vaidikas except V who: व इदं वो thongh this padas वः । इदम् वः Syana's comesatarg wonld require the ac- (et to lhw व इन्द॑वो. 1S' जयांदुस्थान : traditional reading is: उV Wwith PJ Cr. Pइंदुवः. ३ उग्रंपश्याः, dohtless a slip of the copyist 3S S. The पश्ये राष्ट्रभृत् किल्वियाणि यदक्षवृत्तमनुदत्तमेतत्.