पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. ९०११५.]४३० सप्तमं काण्डम् । ५३७ वः । 2. लुप्तमत्वर्थीयः ऋ । इन्दुमन्तं: सोमवन्तः सोमोपलक्षित- हविर्युक्ता वयं हविषा उचितेन विधेम परिचरेम । विध विधा- ने । तौदादिकः । अनन्तरं वयं दीव्यन्तः रयीणाम् धनानां प- तयः स्वामिनः स्याम भवेम । द्यूते प्रतिकितवजयेन धनवन्तः स्यामेत्यर्थः ॥ चतुर्थी ॥ दे॒वान् यन्त्रथितो हुवे ब्रह्मचर्य यदूषिम । अक्षान् यद् बभ्रुनालभे ते नो॑ मृ॒हन्त्वीदृशे॑ ॥ ७ ॥ दे॒वान् । यत् । थि॒तः । हु॑वे । ब्र॒ह्म॒ऽचर्य॑म् । यत् । ऊषम । अ॒क्षान् । यत् । ब॒भ्रून् । आ॒ऽलये॑ । ते । नः । मृह॒न्तु | ई॒दृशे॑ ॥ ७ ॥ नाथितः उपतप्तः । नाथ नाथ यात्रोपतापैश्वर्याशीपु । अस्मा देवान अभ्यादीन हुवे आह्वयामि धनलाभार्थम् इति यत । ॐ ह्वयतेर्व्यत्ययेन शपः श । ब्रह्मचर्यम् वेदग्रहणार्थ ब्रह्मचारिनियमम् ऊषिम उपितवन्त इति यत् । • वसेनिवासार्थात निष्ठा :: 1 लिटि उत्तमबहुवचने धातोरभ्यांसम्य च संप्रसारणे 'शासिवसिघसीनां च" इति पत्वे रूपम् । बभ्रून बभ्रुवर्णान वभ्रुणा अक्षाभिमा- निना देवेन अधिष्ठितान् वा अक्षान देवनसाधनभूतान् आलभे देवितुं स्पृशामीति यत् । * आङ्पूर्वो लभि: स्पर्शार्थ: । तस्माद् वर्तमाने लटि उत्तमे रूपम् । तेन कारणेन ते देवादय: ईदृशे जयलक्षणे फले नः अस्मान् मृडन्तु सुखयन्तु ॥ पञ्चमी ॥ ८८ अग्न॒ इन्द्र॑श्च दाशुषे॑ ह॒ते वृ॒त्राण्य॑म॒ति । उ॒भा हि वृ॑त्र॒हन्त॑मा ॥ १ ॥ अग्ने॑ । इन्द्र॑ः । च॒ । च॒शुषे॑ । ह॒तः । वृत्राणि । अ॒ ॥ उ॒भा । हि । बृ- ब्र॒हन्त॑मा ॥ १ ॥ हे अग्ने इन्द्रश्च युवां दाशुषे हविर्दत्तवते यजमानाय तदर्थ वृत्राणि १ P हुवे. २ This is what our Mss and vaidikas read,