पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. सृ० ११६.] ४३३ सप्तमं काण्डम् । ५४१ अथो॑ य॒मस्य॒ पंड्नी॑शा॒ाद् विश्व॑स्माद् देवकषात् ॥ २ ॥ मु॒ञ्चन्तु॑ । मा॒ । श॒प॒थ्या॑त् । अथो॒ वरु॒ण्यात | उ॒त । अथो॒ इति॑ । य॒मस्य॑ । पशात् । विश्व॑स्मात् । दे॒व॒ऽकल्बिषात् ॥ २ ॥ " मुञ्चन्तु मा शपथ्यात्” इत्येषा पूर्वमेव व्याख्याता [ ६.९६.२] ॥ [ इति ] दशमेनुवाके द्वितीयं सूकम् ॥ स्त्रीपुरुषयोः परस्परविद्वेषणार्थ बाणापर्ण्याख्यौषधिचूर्ण लोहिताजाया: क्षीरद्रप्सेन संमिश्रय “तृष्टिके" इति ब्यचेन अभिमन्त्र्य शय्यायां परिकिरेत् ॥ तथा दौर्भाग्यकरणार्थम् “आ ते ददे” इत्यनया मन्त्रोक्तान् अवय- वान् स्पृशन् अभिमन्त्रयेत विद्वेषिणं दृष्ट्वा जपेद् वा ॥ सूत्रितं हि । “नृष्टिके[७.११६] इति बाणापर्णीम् । आ ते ददे [... ११९ ] इति मन्त्रोक्तानि संस्पृशंति | अपि चान्वाह ” इति [कौ०४.१२] ॥ रक्षो ग्रहादिभैषज्यार्थं "प्रेतो यन्तु" इत्यनया आज्यसमित्पुरोडाशादि- शप्कुत्यन्तद्रव्याणां त्रयोदशानाम् अन्यतमं जुहुयात् । “प्राग्नये [ ६. ३४ ] प्रेतः [७.११९.२] इत्युपदधीत" इति हि [को॰ ४.७] सूत्रम् ॥ नैर्ऋतकर्मसु चतुर्थे कर्मणि काकस्य जङ्कायां सपुरोडाशं लोहकण्टकं बद्धा "म पतेतः इत्यनया तं काकं विसृजेत् ॥ "" पञ्चमे नैर्ऋतकर्मणि सूत्रोक्तलक्षणैर्वस्त्रैः परिधानाच्छादनशिरोवेष्टनानि या मा लक्ष्मी: " इत्यनया लोहिनखण्डसहितम् उष्णीषम् कर्ता कृत्वा उदके प्रक्षिपेत् ॥ 66 66 'एकशतं लक्ष्म्यः इत्यनया आच्छादनवस्त्रं लोहखण्डेन सह अ- प्सु प्रक्षिपेत् ॥ 66 " एता एना: " इत्यूचा परिधानीयं लोहेन सह अप्सु प्रक्षिपेत् ॥ तद् उक्तं संहिताविधौ । “कृष्णचैलपरिहितः । निरृतिकर्माणि प्रयुङ्क्ते” इति प्रक्रम्य कृष्ण शकुनेः सव्यजङ्कायाम् अङ्कम अनुग्रथ्य अङ्के पुरोडाशं 66 ९See VL 96. 2. 1S' बाणप. We with Kausika. 2S 'स्पृशं° S' परिहृतो. 1S प्रयुक्त इति for प्रयुत इति We with Knsika.