पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४२ असंहिता ८८ “ म पतेत इत्यनावृतं प्रपातंयति । नीलं संधाय लोहितम् आच्छाद्य शुक्लं परिण द्वितीययोष्णीषम् अङ्केनोपसाद्य सव्येन सहाङ्गेन अवाङ् अप्सु प्रविध्यति । तृतीययाच्छन्नं चतुर्थ्या संवीतम्” इति [ कौ० ३.१ ] काम्यकर्मसु विघ्नरूपदुःस्वप्नदर्शनदोपपरिहारार्थ “म पतेत: पापि ल ल- दिम” इति चतसृभिर्दुःस्वप्नदर्शनम् अभिषिञ्चेत् । चत्वारः खलु वि नायका भवन्ति " इति [ शा० क° ४ ] प्रक्रम्य शान्तिकल्पेऽभिहितम् । 'ताभिवाम् अभिषिञ्चामि पावमानी: पुनन्तु त्वा । प्र पतेतः पापि लक्ष्मीति चतस्रः इति [ शा० क० ६.१६] ॥ 66 " ८८ सर्वज्वर भैषज्यार्थं सूत्रोक्तप्रकारेण मण्डूकं बड्डा खट्ट्टाया अध: संस्थाप्य तस्या उपरि स्थितं व्याधितं “नमो रूराय” इति ड्यचाभिमन्त्रितोदकेन अवसिञ्चेत् । सूत्रितं हि । 'नमो रूरायेति शयने निवेश्य इषीकाचितं मंण्डूक नीललोहिताभ्यां सूत्राभ्या सकक्षं बड्डा” इति [कौ°४.४] ॥ स्वस्त्ययनकामः आ मन्द्रैः " इति द्व्यचेन इन्द्रस्य यागम् उपस्थानं वा कुर्यात् । “त्युमू षु [७.९०] त्रातारम् [७, ९१] आ मन्द्रैः [ १२२ ] इति स्वस्त्ययनकामः " इति हि [ कौ० ७.१०] सूत्रम् ॥ [a शवसंस्कारानन्तरं कर्ता प्रतिदिनं स्वस्त्ययनार्थम् आ मन्द्रः" इति जपेत् ॥ ८८ · 66 तथा अग्निष्टोमे हारियोजनग्रहहोमानुमन्त्रणम् " आ मन्द्रः ” इति कुर्यात् । “हारियोजनहोमम् आ मन्द्रैः” इति वैतानसूत्रात् [वै० ३. १३] ॥ परसेनात्रासनार्थ “मर्माणि ते " इत्यनया कवचम् अभिमन्य धार- णार्थ राज्ञे दद्यात् । मर्माणि त इति क्षत्रियं संनाह॑यति" इति हि 66 [ कौ०२.७] सूत्रम् ॥ 66 महाव्रते दुन्दुभ्याहननानन्तरं “ मर्माणि ते " इति राजानं संनाहयेत् । .. 1SoS. Kansi:प्रपादयति. Darila with Sayana. S शुकं. 3 So S' Kansika: अपविध्यति. 5S' 'कल्पोहितम्. 6 So S. Kausiku: 21- .4 S' "प्रदोष". कुनीनिवपीकांजिमंडूक where Darila observi:+बध्वा शकुनीकरोति । मंत्रोक्तान् । अधस्तल्प हरितसूत्रेण सव्यजघासु बध्वेत्यादिवत् । वषीकांजिमंडूकं (sii) करोति । इपीके रेषा यस्य स इपीकांजिः । तान् 7S' क्षत्रियसंनाह.