पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४६ अथर्वसंहिताभाष्ये तानि संततानि स्मरणानि प्र । यन्तु इति अनुषङ्गः । तथा अशस्तयः अस्तुतयः परकृता निन्दाः हिंसा वा प्रो प्रैव यन्तु । किं च अग्निदेवः रक्षस्विनी: रक्षो राक्षस: तद्वतीः तत्सहिताः पिशाची: हन्तु विनाशयतु सोमय दुरस्ती: दुष्टं परेषाम् इच्छन्ती: हन्तु । *"दुरस्युर्द्रवि- णस्युर्वृषण्यति रिषण्यति" इति दुष्टशब्दस्य क्यचि दुरस्भावो निपात्यते । तदन्तात् शतृमत्ययः । “उगितश्च ” इति ङीप् ॥ CC पञ्चमी ॥ प्र प॑ते॒तः पा॑पि लक्ष्म॒ नश्ये॒तः प्रामु॒त॑ पत । अयस्मये॑नाङ्केनं द्विषते त्वा स॑जामसि ॥ १ ॥ - प्र । पत । इतः । पाप । ल॒क्ष्म॒ । नश्य॑ | इ॒तः । म । अ॒मुत॑ । पि॒त । अ॒य॒स्मये॑न । अ॒ङ्केन॑ । द्वषते । त्वा । आ । स॒जामसि ॥ १ ॥ x" केवलमाम- हे पापि पापरूपिणि लक्ष्मि । अलक्ष्मीत्यर्थः । क०" इत्यादिना पापशव्दात् ङीप् | पापि लक्ष्मि इत्युभयत्र “अम्बार्थ- नद्योईस्व: ” इति इस्वत्वम् ४ । गच्छ । तथा इतः अस्मिन् प्रदेशे । " इतः अस्मात् प्रदेशात् प्र पत प्र- सप्तम्यर्थे तसिः । न- श्य अदृष्टा विनष्टा भव । * णश अदर्शने । देवादिकः । किं च अमुतः । अदःशब्दो विमकृष्टवाची । अतिदूराद् देशादपि प्र पत प्रगच्छ । अपि च हे अलक्ष्मि अतिदूराद् देशादपि प्रगच्छन्तीं त्वाम् अयस्मयेन अयोमयेन अङ्केन कण्टकेन सह द्विषते शत्रवे सचौम- सि संबधीमः । अषच समवाये । अयस्मयेनेति । 'अयस्मयादीनि च्छंन्दसि” इति निपातनाद् भसंज्ञायां पदसंज्ञानिबन्धनरुत्वाभावः ॥ षष्ठी ॥ 66 66 या मां लक्ष्मीः प॑तयालूरजु॑ष्टाभिच॒स्कन्द वन्द॑ने॒व वृक्षम । अ॒न्यत्र॒स्मत् स॑वन॒स्तामितो धा हिर॑ण्यहस्तो॒ वसु॑ नो॒ ररा॑णः ॥ २ ॥ 1S' च lion च्छन्दसि.