पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. रा० १२०.] ४३५ सप्तमं काण्डम् । ५४७ या । मा। ल॒क्ष्मी । पतलूः | अजु॑ष्ठा । अभि॒ऽच॒स्कन्दः॑ । वन्द॑नऽइव । वृक्षम 1 अ॒न्यत्र॑ । अ॒स्मत् । स॒वि॒ितः । ताम् । इतः । धाः । हिर॑ण्यऽहस्तः । वसु॑ । नः । ररा॑णः ॥ २ ॥ पतयालू: पातयित्री दौर्गत्यकारिणी । हुपत गत्याम् इति चुरादौ अदन्तः पठ्यते । तस्माद् आलुच् प्रत्ययः । अजुष्टा अप्रिया नि- न्द्या या लक्ष्मी: मा माम् अभिचस्कन्द अभितो व्याप्ना वर्तते । तत्र दृष्टान्त: वन्दनेव वृक्षम् इति । वन्दना लताविशेष इति “तृष्टिके तृष्ट- वन्दने इत्यत्र [ ११६ ] उक्तम् । सा यथा वृक्षम् अभित आवेध्य व X स्कन्दिर्गतिशोषणयोः अलक्ष्मी: मा मां शोष- र्तते । यामास वा । यथा वृक्षं वन्दना शोषयति । प्ररूढवन्दनस्तरुः शुष्यती- ति प्रसिद्धम् । हे सवितः सर्वस्य प्रेरक देव ताम् अलक्ष्मीम् अस्मत् अस्मत्तः इतः अस्माद् अन्यत्र प्रदेशे धाः धेहि स्थापय । दधा- . तेर्लेटि इती लोप: " इति सिप इकारलोपः । किं कुर्वन् । हिरण्यहस्तः सुवर्णयुक्तपाणि: हिरण्मयपाणिर्वा नः अस्माकं वसु धनं र- रा दाने । लिटः कानच् । हिरण्य- पाणिम ऊतये सविताराम उप हृये [ऋ० १.२२. ५] इत्यादौ सवि- तुर्हिरण्यहस्तत्वम् आम्नायते ॥ 66 राणः प्रयच्छन् । "" 66 सप्तमी । एक॑शतं ल॒क्ष्म्य॒३ मत्र्य॑स्य सा॒कं त॒न्वा ज॒नुषोधि॑ जा॒ताः । तासां पापि॑ष्ठा निरि॒तः म हिण्मः शिवा अस्मभ्यं जातवेदो नि ये- च्छ ॥ ३ ॥ १ P तय || PJC तय | लू: We with Sayama RPPJ Cr वंदनः" We with Sayana BDKKRSVC ₹ for 3. We with A. 1S simply has यालक्ष्मी:, which we could read eithe. या लक्ष्मी या अल- क्ष्मीः. The fact that Siyana has अलक्ष्मीः and अलक्ष्मीम् iioy does not help us in deciding whether he read लक्ष्मी: or अलक्ष्मीः in his text. 25 ouits the words इतश्च.