पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये । एक॑ऽशतम् । ल॒क्ष्म्यः॒ः । मत्र्य॑स्य । सा॒कम् । त॒न्वा । ज॒नुष॑ः । अधि॑ि जा॒ाताः । तासा॑म् । पापि॑ष्ठाः । निः । इतः । म | हि॒मः । शि॒वाः । अ॒स्मभ्य॑म् । जात॒ऽवे॒दुः । नि । य॒च्छ॒ ॥ ३ ॥ ५४८ एकशतम् एकाधिकशनसंख्याका लक्ष्म्यः मर्त्यस्य मरणधर्मण: मनु- ष्यस्य तन्वा शरीरेण साकम् सह जनुषः । ॐ अधिः पञ्चम्यर्थानुवा- दी । जन्मन: उत्पत्तिप्रभृति जाता: उत्पन्नाः । मनुष्यस्य शरी- रोत्पत्तिसमकाल एव एकशतं लक्ष्म्य उत्पन्नाः । तासां लक्ष्मीणां मध्ये पापिष्ठा: अतिशयेन पापी: अलक्ष्मीः इतः अस्मात् प्रदेशाद् निः निःशेषं म हिण्मः प्रेषयाम: अपसारयामः । ॠहि गतौ वृद्धौ च । स्वा- दिवात् श्रुः । “हिनु मीना इति णत्वम् । 'लोपश्चास्यान्यतरस्यां म्वोः” इति उकारलोपः । हे जातवेदः जातानां वेदितः अग्ने 66 66 तासां मध्ये याः शिवाः मङ्गलकारिण्यो लक्ष्म्यः ताः अस्मभ्यं नि यच्छ नियमय । स्थापयेत्यर्थः । यमेः “ इषुगमियमां छ: ' " इति द्वा- यद्वा नि यच्छ नितरां प्रयच्छ । दण् दाने । देशः । 66 "" 168 +1 पाघ्रा० इत्यादिना यच्छादेशः ॥ अष्टमी ॥ ए॒ता ऐना व्याकरं खिले गा विष्ठिता इव । रम॑न्तां पुण्य ल॒क्ष्मीर्याः पापस्ता अ॑नीनशम् ॥ ४ ॥ ए॒ताः । ए॒नाः । वि॒ऽआक॑रम् | खिले | गाः । विस्थिताः इव । रम॑न्ताम् । पुण्या॑ । ल॒क्ष्मीः । याः । पापीः । ताः । अनीनशमं ॥ ४ ॥ एता: निर्दिष्टा एना: एकशतं लक्ष्म्य इत्यन्वादिष्टा लक्ष्मी: व्याकरम् विविच्य आकरोमि द्विधा करोमि । इति लेः अङ् । करोतेर्लुङि “कृमृहरुहिभ्य: " 66 ऋशोङि गुण: " इति गुणः । १50 ABÉDKKRŠPPJVC-Cr. Only, A K R lave the anusvarn, the others lhave °म्. At first the aunsvam may have stool, as it offen wrongly stands, for “नू, and then the भू may have been suhstituted for the mistaken anusvárrn.