पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४९ [अ० १०.२०१२१.]४३६ सप्तमं काण्डम् । ष्टान्तः । यथा खिले बजे विष्ठिता: विशेषेण संभूय स्थिता एकत्र प्र- देशेवस्थिता गा यथा विविञ्चन्ति गोधालास्तत्तत्कार्यकरणाय ॥ तत्र पु- ण्या: कल्याण्यो लक्ष्मी: लक्ष्म्य: रमन्ताम् मयि सुखेन निवसन्तु । या: पापी: पापकारिण्यो दुर्लक्ष्म्यः ताः सर्वा अनीनशन् । नश्यन्तु इत्य- ४ स्वार्थिको णिच् नाशयन्तु वा देवाः ॥ र्थः । नवमी ॥ नमो॑ रू॒राय॒ व्यव॑नाय॒ नोद॑नाय धृष्णवे । नम॑ शी॒ताय॑ पूर्वकाम॒कृत्व॑ने ॥ १ ॥ नम॑ः । रू॒राय॑ । च्यव॑नाय । नोद॑नाय । धृ॒ष्णवे॑ । नम॑ः । शी॒ताय॑ | पूर्वकाम॒ऽकृ॒त्व॑ने ॥ १ ॥ । च्यवनाय । युच् । रणे । अच्युङ् लुङ् गतौ । “अनुदात्तेतश्च हलादेः” इति ॐ च्यावयित्रे शारीरस्वेदपातयित्रे नोदनाय । इतस्तत: प्रेरकाय विक्षेपयित्रे धृष्णवे । ॐ नुद प्रे- ॐ धृष मसहने "त्र- प्रसहनकारिणे रूराय उष्ण- 66 " इति चुरादौ पठ्यते । 'आधृषाद् वा " इति विकल्पितो णिच् । सिगृधिधृषिक्षिपेः [क्रुः ]” इति क्रुः छु । ज्वराय ज्वराभिमानिने देवाय नमः नमस्कारोस्तु | तथा पूर्वकामकृत्वने पूर्वेषाम् अभिलाषाणां कर्तित्रे छेत्रे शीताय ज्वराय शीतज्वराभिमानिने नमः नमस्कारोस्तु । शीतज्वरो हि इदं करोमि इदं करोमीति पूर्व काम्यमानम् अभिलाष निकृन्तति चिरकालं बाधाकारित्वात् । ती छेदने । “अन्येभ्योपि दृश्यन्ते इति इनिषेधः ४ ॥ " कृ- 66 इति कनिप् । “नेड्डशि कृति " दशमी ॥ यो अ॑न्ये॒द्युरु॑भय॒द्युर॒भ्येती॒मं म॒ण्डूक॑म॒भ्ये विव्र॒तः ॥ २ ॥ यः । अ॒न्ये॒द्युः । उ॒भय॒ऽद्युः । अ॒भि॒ऽरति॑ । इ॒मम् । म॒ण्डूक॑म् । अ॒भि । एतु | अन्र्तः ॥ २॥ १ABKKRPPJ V C चोदे. We with DS. २P कुरा, We with PJCr.