पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५० अथर्वसंहिताभाष्ये यो ज्वरः अन्येद्युः अन्यस्मिन् दिवसे इमं पुरुषम् अभ्येति अभिग- च्छति । यश्च उभयेंधुः उभयोर्दिवसयोः । अतीतयोरिति शेषः । अ- भ्येति । चातुर्थिकज्वर इत्यर्थः । इदम् अनियतकालागामिनो ज्वरस्य उपलक्षणम् । “सद्यः परुन् परार्यैषम:० इति सूत्रे अन्येद्युरुभये- धुरिति शब्दौ निपातितौ । अतः । व्रतशब्दो नियमवाची । अ- नियतकालः स ज्वरः मण्डूकम् भेकम् अभ्येतु अभिगच्छतु ॥ एकादशी ॥ आ मन्द्रैरिन्द्र हरिभिर्याहि मयूर॑रोमभिः । मावा के चद् वि य॑म॒न् विं न प॒शिनोति॒ धन्वे॑व॒ ताँ इ॑हि ॥ १ ॥ आ । म॒न्द्रैः । इ॒न्द्र॒ । हरि॑ऽभिः । या॒हि । म॒यूर॑रोमऽभिः । मा। त्वा । के। चि॒त् । वि । यम॒न् । विम् । न । पशिन॑ः । अति॑ । धन्व॑ऽइ- व । तान् । इहि ॥ १॥ • हे इन्द्र मन्द्रः मदशी: स्तुत्यैर्वा मयूररोमभि: मयूररोमसदृशरोम- युक्तैः श्यामवर्णैः हरिभिः अश्वैः आ याहि आगच्छ । हे इन्द्र वा त्वां के चित् स्तोतार: मा वि यमन् स्तुतिभिर्मा विशेषेण नियच्छन्तु । मा निरौत्सुरित्यर्थः । तत्र दृष्टान्तः विं न पाशिन इति । नशब्द उ- 'पमार्थे । यथा विम पक्षिणं पाशिनः पाशवन्तो व्याधा: पाशैर्बध्नन्ति त- इत् । तान् अन्यान् स्तोतॄन् अति । 15 अतिक्रमणे अतिः कर्मप्रव- अतीत्य इहि गच्छ अस्मान् । तत्र दृष्टान्तः धन्वेवे- ति । यथा धन्व निर्जलं मरुप्रदेशं पिपासिताः पान्थाः शीघ्रम् अ तियन्ति तद्वत् । मद्व्यतिरिक्तान् अन्यान् स्तोतॄन् अतीत्य अस्मान् एव शीघ्रम् आगच्छेत्यर्थः ॥ चनीयः । द्वादशी ॥ मणि॑ि ते॒ वर्म॑णा छादयामि॒ सोम॑स्व॒ा राजा॒मृते॒नानु॑ वस्ताम् । ABDKKRS Caffe for aife. We with PJ. २ PCP याहि. 1 S' अभ्यति.