पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्वयेत ॥ "उ- अष्टमकाण्डे पञ्चानुवाकाः । तत्र आद्येनुवाके पञ्च सूक्तानि । तेषु “अन्तंकाय मृत्यवे” इत्यादिसूक्तद्वयम् अर्थसूक्तम् इत्युच्यते । अनेन उ- पनयनकर्मणि माणवकस्य नाभिं संस्पृश्य आचार्यों जपं कुर्यात् । पनयनम् प्रक्रम्य सूत्रितम् । “दक्षिणेन पाणिना नाभिदेशे संस्त- भ्य जपति अन्तकाय मृत्यवे [१] आ रभस्व" [७.२] इति [ कौ● ७.६ ] ॥ तथा आयुष्कामस्य अन्तकाय " इंति सूक्तद्वयेन शरीरम् अभिम- तथा ऋषिहस्तेन आयुष्कामस्य शरीरम् अभिमन्त्रयेत ॥ सूत्रितं हि । “ उप प्रियम [ ७.३३] अन्तकाय मृत्यवे [४. १ ] आ रभस्व " [४.२ ] इति [ कौ० ७.९] " " तथा अस्य अर्थसूक्तस्य आयुष्यगणे पाठाद् स्ययनैराज्यं जुहुयात् ” [ कौ० १४.३] इत्यादिषु तथा त्रिंशन्महाशान्तितन्त्रभूतायां महाशान्तौ अन्तकाय” इत्यनेन जपं कुर्यात् । उक्तं नक्षत्रकल्पे । 'पुनस्तदेव जप्यं तु शंतातीयम् अ थावतः । अन्तकाया रभस्वेति" इति [ न०क०२३ ] ॥ 1S' 'देशसं° 2S आयुष्कामांतकायेति. श्रीगणाधिपतये नमः ॥ वागीशाद्याः सुमनसः सर्वार्थानाम् उपक्रमे ॥ यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ यस्य निश्वसितं वेदा यो वेदेभ्योखिलं जगत् ॥ निर्ममे तम अहं वन्दे विद्यातीर्थमहेश्वरम् ॥ "" ७० 66 विश्वकर्मभिरायुष्यैः स्व- विनियोगोनुसंधेयः ॥ 66