पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५६ अथर्वसंहिताभाष्ये वसंबन्धिन्या वाचा मन्त्ररूपया उद्भरामसि ऊर्ध्व भरामः हरामः न- यामः ॥ चतुर्थी ॥ उत् आ॒मात॑: पुरुष॒ माव॑ पत्था मृत्योः पङ्कींशमवमुञ्चमा॑नः । माच्छित्या अ॒स्मोकाद॒ग्नेः सूर्य॑स्य सं॒दृश॑ः ॥ ४ ॥

उत् । ऋ॒म॒ । अत॑ । पु॒रु॒ष॒ । मा । अव॑ प॒त्वा॑ । मृ॒त्योः । शम् । अव॒ऽमु॒ञ्चमा॑नः । मा । द्वित्थाः । अस्मात् । लोकात् । अग्नेः । सूर्य॑स्य । समऽदृर्शः ॥ ४ ॥ रु | माव पत्थाः अवपतनं मा कार्षीः । 66 हे पुरुष त्वम् अतः अस्माद् मृत्युपाशनिचयाद् उत्क्राम उत्क्रमणं कु- पद गतौ इत्यस्मात् लुङि “एकाच उपदेशेनुदात्तात्" इति इट्मतिषेधः । “झलो झलि ” इति सिचो लोपःX । बद्धस्य कथम् उत्क्रमणं घटत इत्यत आह । मृ- त्योः हिंसकस्य देवस्य पड्डीशम पादबन्धनपाशम् अवमुञ्चमानः विच्छिन्दन् अस्माद् भूलोकाद् मा च्छित्था छिन्नो मा भूः । X छिदेर्लुङि पू- र्ववद् इट्मतिषेधः । किमर्थम् इति चेद् उच्यते । अग्नेः सूर्य- स्य च संदृश: संदर्शनाद्धेतो: अग्निसूर्ययोश्चिरकालसंदर्शनाय । चिरजी- वनायेत्यर्थः । 'ज्योक् च सूर्य दृशे " इति हि श्रुतिः [ ऋ० १०. ९. संपूर्वाद् दृशे: संपदादित्वाद् भावे किप्४ ॥ 66 ७] । पञ्चमी ॥ तुभ्यं वातः पवतां मात॒रिश्वा॒ा तुभ्यं॑ वर्षन्त्व॒मृता॒न्याप॑ः । सूर्य॑स्ते॒ त॒न्वे॒ शं त॑पाति॒ त्वा॑ मृत्युदैयां ना म मे॑ष्ठाः ॥ ५ ॥ . तु॒भ्य॑म् । वात॑ । ए॒वाम् । मा॒त॒रिश्वा॑ । तु॒भ्य॑म् । वर्षन्तु॒ । अ॒मृता॑नि । . आपः । AR S पड्डी° We with BDKC. २ BDSV Cs- लो॰. We with A K KR. ३PP पधा.. J प॒त्थाः corrected into प॒था॒ाः We with Cr. १ B पड़°. KV पड़ि°.