पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् । अष्टमी ॥ मा गतानामा दीधीया ये न॑य॑न्ति परा॒वत॑म् । आ रो॑ह॒ तम॑सो ज्योतिरेखा ते हस्तौ रभामहे ॥ ८ ॥ मा । गताना॑म् । आ । द॒धया॒ः । ये । नय॑न्ति । परा॒ऽवत॑म् । आ । रो॒ह॒ । तम॑सः । ज्योति॑ः । आ । इ॒हि॒ । आ । ते॒ । हस्तौ । र॒भामहे ॥ ८ ॥ गतानाम् पितृलोकं प्राप्तानाम् | मार्गम् इति शेषः । मा दीधीथाः तं प्रति देवनं मा कार्षीः । * दीधीङ् दीप्तिदेवनयोः । लुङ् । छा- न्दसः सिचो लुक् । ध्ये अथ वा गतमार्गे मा ध्याय । चिन्तायाम् । छान्दसी रूपसिद्धिः । अथ वा । इति कर्मणि षष्ठी । गता नाम मृतान् मा चिन्तयेत्यर्थः 1 ते विशेष्यन्ते 4 ये गतास्वामपि परावतम् दूरदेशं नयन्ति । यथा त्वं पुनर्नायासि तथा प्रापयन्तीत्यर्थः । अतस्त्वं तमसः । म्रियमाणस्य पुरुषस्य समस्तस्यापि ज्ञानस्य नाशात् तमः प्रवेश इव भवति अतस्तमसः सकाशात् ज्योतिः । ज्योति: [ प्रकाश: ] । प्रकाशं ज्ञानम् आ रोह अधितिष्ठ | आश्रये त्यर्थः । अन्धकारमविष्टस्य कथम् आरोहणम् इति तत्राह । ते तव ह- स्तौ आ रभामहे गृहीमः । आरोहणानुकूलप्रयत्नं कुर्म इत्यर्थः ॥ नवमी ॥ [ अ° १․ सू° ५.] ४३९ ५५९ श्या॒मव॑ त्वा मा शबल॑श्च प्रेषितो य॒मस्य यो पृ॑थि॒रक्षी वन । अर्वाङेहि मा.वि दी॒ध्यो मात्र॑ तिष्ठः परा॑यनाः ॥ ९ ॥ श्यामः । च । त्वा । मा । शबलंः । च । ईषितौ । यम॒स्य॑ । यौ । पथि- रक्षी इति पथिरक्ष। श्वनौ । अ॒र्वाङ् । आ । इ॒ह । माः । वि । द॒ध्यः॒ । मा । अत्र॑ । ति॒ष्ठः । परा॑क्ऽ- मनाः ॥ ९ ॥ १ BS नयंति. C+ न॑यति eed to नयति. २ PPC). पथि॒ऽ", We with J. 1 Sáyaņa omits to interpret the words एहि (आइहि ) whd are omitted in hin text also. This shows that Sayana followed a redaction in which the phrase qfe did not form part of the line. The metre does not waat in.