पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६० अथर्वसंहिताभाष्ये हे मुमूर्षो पुरुष वा त्वां श्यामश्च एतन्नामा श्वा । वर्णप्रयुक्तेयं सं- ज्ञा । मा । बाधताम् इति शेषः । एवं शबलश्च श्वा मा बाधताम् । चि त्रवर्णवात् शबल इति संज्ञा । तो विशेष्येते | यमस्य सर्वप्राणिप्राणापह- तुर्देवस्य पथिरक्षी मार्गरक्षकौ यो श्वानौ स्तः । तत्र श्यामंच शबलश्चेति संबन्धः । श्वभ्याम् असंदंष्टः सन् अर्वाङ् अस्मदभिमुखः एहि आग- च्छ । मा वि दीध्यः ध्यानं मा कार्षीः । किम् इत्याशङ्कायां मृतानां मार्गम् इत्यवतिष्ठते । तदेव भङ्ग्यन्तरेणांह । अत्र अस्मिन् भूलोके वर्त- मानः सपदि पराङ्मना: अम॑तिनिवृत्तिचित्तविषयध्यानोपेतः सन् मा ति- ४ मा वर्तस्व ॥ दशमी ॥ मैतं पन्था॒मनु॑ गा भी॒ीम ए॒ष येन॒ पूर्व नेयथ॒ तं ब्रवीमि । तम॑ ए॒तत् यु॑रुष मा म प॑त्था भ॒यं पु॒रस्ता॑ता॒दभ॑यं ते अर्वाक् ॥ १० ॥ (१ ) मा । ए॒तम् । पन्था॑म् । अनु॑ । गा॒ः । भी॒मः । ए॒षः । येन॑ । पू॒र्व॑म् । न । इ॒यथ॑ । तम् । व्र॒वीमि॒ । तम॑ः । ए॒तत् । पुरुष । मा । म । पत्याः । भयम् । प॒रस्ता॑त् । अभ॑यम् । ते । अर्वाक् ॥ १० ॥ (१ ) हे गतासो पुरुष त्वम् एतं पूर्वोक्तं पन्थाम् पन्थानं मृता येन ग- च्छन्ति तं मानु गा: अनुसृत्य मा याहि । अनुगमननिषेधस्य कारणम् आह । एष मार्गो भीमो भयहेतुः । एतच्छदार्थम् आह । येन मार्गेण पूर्वम मृतेः प्राक्काले नेयथ न गच्छसि । वचनव्यत्ययः ४ । [नं] मार्ग ब्रवीमि । मानु गा इति निषेधप्रतियोगितया वच्मीत्यर्थः । एतत् मरणलक्षणं तमः अन्धकारम् अज्ञानं मा म पत्थाः प्रपदनं मा का- ष: । पुरस्तात् पूर्वदेशे यमपुरप्रदेशे भयम् । भवतीति शेषः । अर्वाक् 1 $ शामश्च which is the reading in the text also of S. 2 Sáyana omits to rom- liment on प्रेषित which is omitted in his text also. See the last but one note. 3 $ 5S' 'विषम° for विषय° which is a conjectural emendation. शामध, .S' 'दुष्टः 6 S' एवं. 7S' यच्छन्दा'.