पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ १. सू० ५.] ४३९ अष्टमं काण्डम् । ५६१ अस्मदभिमुखागमनमार्गे [ ते तव ] अभयम् भयाभावः । क्षेमं भवतीत्यर्थः ॥ इत्यष्टमकाण्डे प्रथमेनुवाक़े प्रथमं सूक्तम् ॥ “रक्षन्तु त्वा" इत्यस्य सूकस्य उपनयनकर्मादिषु पूर्वसूक्रेन सह उ- तो विनियोगः ॥ ८८ "" र्यात् । तथा हिरण्यगर्भाख्ये महादाने “रक्षन्तु त्वा इत्यनेन कं रक्षां कु 'हिरण्यगर्भविधिम अनुक्रमिष्यामः” इति मक्रम्य उक्तं परिशि- ष्टे । “यदाबधन् [१.३५] इति हिरण्यस्रजम् आग्रथ्य रक्षन्तु त्वा [. २.११-२१] इति रक्षां कृत्वा " इति [प० १३.१] 66 तथा अश्वरथाख्यमहादाने अनेन यजमानम् अभिमन्त्रयेत । “अंधा- श्वरथदानविधिः” इति मक्रम्य उक्तं परिशिष्टे । “पुनन्तु मा [ ६. १९ ] " इत्यात्मानम् आलभ्य जपेद् रक्षन्तु त्वानय: [२] इति यजमानम् “ अभिमन्त्र्य” इति [प०१४.१] ॥ 66 तत्र प्रथमा ॥ रक्ष॑न्तु त्वा॒ग्नयो॒ो ये अ॒प्स्व॑य॒न्ता रक्ष॑तु त्वा मनुष्या॒ाई यमि॒न्धते॑ । वैश्वा॒न॒रो र॑क्षतु जा॒तवे॑दा दि॒व्यस्वा॒ा मा मे धा॑ग् वि॒द्युता॑ स॒ह ॥ ११ ॥ प्रं रक्ष॑न्तु॒ । त्वा॒ा । अ॒ग्नय॑ः । ये । अ॒प्ऽसु । अ॒न्तः । रक्ष॑तुं । त्वा॒ | मनुष्याः । यम् । इ॒न्धते॑ । वैश्वानरः । रक्षतु । जा॒तवे॑दाः । दि॒व्यः । त्वा॒ा । मा । प्र । धाक् । वि॒ऽद्यु- तो | सह ॥ ११ ॥ 66 66 अप्सु अन्तः उदकेषु मध्य ये अनयो वाडवादिरूपेण वर्तन्ते तेऽग्नयः त्वा त्वाम हे रक्षाकाम राजादे रक्षन्तु पालयन्तु । उदकेष्वनिसद्भावम आह मन्त्रः । 'अस्वमे सधिष्टव" [ [ ऋ० ८.४३.९ ] अग्निं च वि १ B३ liv १. २BDK SC- lior 2. We willi AKKV & Sow with all on antlhorities except B which fa- मा प्रा . SuRw. ४. We with PJ C.. ५P चैदः. 15' कर्तुरक्षाकुर्यात्. 2$' तथा'. We with the Paris ishti. ७१