पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६२ अथर्वसंहिताभाष्ये श्वशंभुवम्" [ ऋ० १०.९.६] इत्यादिकः । “सोप: माविशत् [तै० सं० २. ६. ६.१] इति च । अवधिष्ठानबहुत्वम् अपेक्ष्य अग्नीनां बहुत्वाभि- धानम् । यद्वा अग्नीषोमयोरखिलजगत्कारणवेन विकारेषु सर्वेष्वपि अग्निसं- भवाद् बहुत्वाभिधानम् । तथा यम् अग्निं मनुष्या आहवनीयादिरूपेण वर्तमानं वा पाकाद्यर्थम अवस्थापितं वा इन्धते दीप्तं कुर्वन्ति सोपि त्वां रक्षतु ।

  • अन्ता रक्षवित्यत्र “दूलोपे पूर्वस्य दीर्घोऽण : ” इति दी -

। एवं वैश्वानरः विश्वेषां नराणां संबन्धी जाठरोग्निः स च जातवेदा: जातप्रज्ञो जातधनो वा त्वां रक्षतु | तथा दिव्यः दिवि भवो वैद्युतो विद्युता स्वशरीरेण सह सहितः सन् त्वां मा म धाक् प्रकर्षेण मा दहनु । Xदह भस्मीकरणे । 'मन्त्रे घस इति हेर्लुक् ॥ र्घः 66 "" द्वितीया ॥ मा त्वा॑ ऋ॒व्याद॒द्धि म॑स्त॒ारात् संक॑सुकाञ्चर । रक्षतु वा यौ रक्षतु पृथिवी सूर्येच वा रक्षतां चन्द्रमा॑श्च । अन्तरि॑क्षं रक्षतु देवह॒त्याः ॥ १२ ॥ मा । त्वा॒ा । ऋ॒व्य॒ऽअत् । अ॒भि । म॑स्त॒ । आ॒रात् । समऽक॑सुकात् । चर । रक्ष॑तु॒ । त्वा॒ द्यौः । रक्ष॑तु॒ । पृ॒थि॒वी । सूर्य॑ः । च॒ । त्वा॒ रक्ष॑ताम् । च॒न्द्र- मांः । च । अन्तरि॑क्षम् । र॒क्ष॑तु॒ । दे॒वऽहेत्याः ॥ १२ ॥ X“क्रव्ये च” इति अर्विट् ४ । 66 ऋव्यात मांसाशनोग्निः । स चत्वा त्वां माभि मंस्त मम त्वम् आहार इत्यभिमानं मा करोतु । “नास्य रुद्रः पशून् अभिमन्यते” [तै ० सं० १. ६.७.४] इत्यादौ तथा दर्शनात् । X मन ज्ञाने । लुङि सिचि “एकाच उपदेशेनुदात्तात् " त्वं च संकुंसुकात् शवभक्षकाद् एतन्नामकाद् इति इतिषेधः । १ No we with all our MSS. and vaidikas See Rv. २P मस्त CP. मेस्त. We with PJ. 15' मममत्वम् for मम त्वम् 2 Sáyana's text also is संकुसुकात्.