पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू० ५.] ४३९ अष्टमं काण्डम् | ५६३ अग्ने: आरात दूरदेश एव चर । तथा द्यौः पृथिवी सूर्यश्चन्द्रमा प्र- त्येकं स्वस्वसंबन्धिनो भयात् त्वा त्वां रक्षतु । अन्तरिक्षमपि त्वां देव- त्या: देवप्रेरिताद् आयुधाद् रक्षतु ॥ · तृतीया ॥ बोध वा प्रतीबोध रक्षतामस्व॒श्च॑ त्वानवद्रणश्च॑ रक्षताम् । गोपाश्च॑ त्वा॒ जागृ॑विश्व रक्षताम् ॥ १३ ॥ बोधः । च । त्वा । प्रतिऽबोधः । च । रक्षताम् । अस्वनः । च । त्वा । अ- नवऽद्राणः । च । रक्षताम् । गोपायन् । च । त्वा । जागृ॑विः । च॒ । र॒क्षाम् ॥ १३ ॥ ६८ [ बोधप्रतीबोधौ नाम ऋषी] | ऋषी बोधमतीबोधौ ” इति प्रा गुतत्वात् [५.३०.१०] | तत्सहमपाठाद् अत्रोक्ताः षडपि ऋषयः । बोध: सर्वदा प्रतिबुध्यमानः । प्रतीबोधः प्रतिवस्तु प्रतिक्षणं वा बुध्य मानः । अस्वप्नः स्वप्नरहितः । अनवद्राण: निद्रारहितः । गोपायन स- वेदा देहस्य गोपायिता | जागृवि: जागरणशील: । एते सर्वे देहाश्रयाः माणापानमनोबुद्धिचक्षुईयरूपा इन्द्रियाभिमानिदेवा यथोचितं बोद्धव्याः । ते युग्मशस्त्वां रक्षंत्वित्यर्थः ॥ चतुर्थी ॥ ते॒ त्वा॑ रक्षन्तु॒ ते त्वा॑ गोपायन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहा॑ ॥ १४ ॥ ते। वा॒ा। र॒क्षन्तु॒ । ते। त्वा॒ा। ग॒ोपा॒य॒न्तु॒ । तेभ्यः॑ । नम॑ः । तेभ्य॑ः । स्वाहा॑ ॥१४॥ ते बोधाद्याः हावां रक्षन्तु पालयन्तु । ते त एव वा गोपायन्तु । गोपायनं सर्वतो रक्षणम् । तेभ्यः बोधादिभ्यो देवेभ्यो नमः नमस्कारो- स्तु | तेभ्य: स्वाहा । इदं द्रव्यं स्वाहुतम् अस्तु ॥ जीवेभ्य॑स्खा समु॒दं॑ वा॒युरिन्द्रों धाता द॑धातु सवि॒ता त्राय॑माणः । मा त्वा॑ प्रा॒णो बलै हासी॒दसु॑ तेनु॑ ह्वयामसि ॥ १५ ॥ bh १] B तेनुहु° for तेनु हु° 1S' रक्षत्वित्यर्थः 28 ते तत एव for ते त एव.