पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६४ अथर्वसंहितामाथ जीवेभ्यः॑ । वा । सम्ऽउदे॑ । वा॒युः त्राय॑माण: इन्द्रेः । धाता । धातु । सवि॒ता । मा। त्वा॒ । प्रा॒णः । बल॑म् । ह॒ासी॒त् । असु॑म् । ते॒ । अनु॑। व॒याम॒सि॒ ॥१५॥ मा त्वा॑ ज॒म्भः संह॑नुर्मा तमो॑ विद॒न्मा जि॒ह्वा ब॒र्हिः म॑म॒युः क॒था स्या॑ । उत् त्वा॑दि॒त्या वस॑वो भरन्द॑न्द्राग्नी स्व॒स्तये॑ ॥ १६ ॥ मा । त्वा॒ । ज॒म्भः । सम्ऽह॑नुः । मा । तम॑ः । वि॒द॒॑ । मा । जि॒ह्वा । आ । ब॒र्हिः । प्र॒ऽम॒युः । क॒था । स्या॒ः । उत् । त्वा॒ । आ॒दि॒त्याः । वस॑वः । भरन्तु । उत् । इ॒न्द्रा॒ानी इति॑ । स्व॒स्तये॑ ॥१६॥ उत् त्वा योरुत् पृथिव्युत् प्र॒जाप॑तिरग्रभीत् । उत् त्वा॑ मृत्योरोष॑धयः॒ सोम॑राज्ञीरपीपरन् ॥ १७ ॥ उत् । त्वा॒ । द्यौः । उत् । पृथि॒वी । उत् । प्र॒जाऽप॑तिः । अग्रभीत् । उत् । त्वा॒ । मृ॒त्योः । ओष॑धयः । सोम॑ऽराज्ञीः । अपी॒ीपरन् ॥ १७ ॥ । पञ्चमी ॥ जीवेभ्यः । अत्र जीवोपयुक्तानि इन्द्रियाणि जीवशब्दव्यपदेशं भजन्ते । तेषाम् अर्थाय । अथ वा जीवा: पोषणीयाः पुत्रभार्यादासादयः । तेषाम अर्थाय | ताद विशिनष्टि । समुदे तेषां संमोदाय त्वां वाय्वा- दय: प्रत्येकं समुदायो वो दधातु स्थापयतु मृत्योराकृष्य प्रयच्छतु । त्रा- यमाण इति सवितुर्विशेषणम् | त्वां पालयमानः ॥ किं च त्वा त्वां प्रा- णः शरीरवलं च मा हासीत् मा त्याक्षीत् । ते असुम् अनु हृयामसि आनुकूल्येन आह्वयाम ॥ किं च त्वा त्वां संहनुः संहतदन्तो जम्भः असुरः । अथ वा संहनु: संहतहनुर्जम्भ: अस्पूलदन्तो मा विदत् मा विन्दनु । भक्षयितुम् इति शेषः । तं वो जम्भे दधामि " [तै० सं० ४. ५.११.२] इत्यादिमन्त्रदर्शनात् । तथा तमः अज्ञानमपि मा विदत् । एवं बर्हिः बर्हिरिव आयामविस्तारोपेता उद्यमाना जिह्वा रक्षःप्रभृतेः सं- १ P विन् 1S' वायारयांसमुदयंयना प्रत्येकं. :: S' इत्यादिभिर्मन्त्र 3 S' is corrupt here, rea- ding बहिर्विक्षयामविस्तारोपेता उद्ययामजिव्हा &c. The emendation is conjectural.