पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६६ अथर्वसंहिताभाष्ये मा त्वा॑ व्यस्तके॒श्वो॒ो मा त्वा॑प॒रुतो॑ रुदन ॥ १९ ॥ उत् । त्वा॒ा। मृत्योः । अ॒पीपर॒मं । सम् । धम॒न्तु । वयःऽधस॑ । मा। त्वा । व्यस्त॒ऽकेश्यः । मा। त्वा । अघऽरुः । रु॒द॒न् ॥ १९ ॥ हे आयुष्काम पुरुष वा त्वां मृत्योरुदपीपरनं पालयन्तु वयोधसः अ- न्नस्य आयुष्यस्य वा धातारो देवा: सं धमन्तु संधानं कुर्वन्तु [च ] | मतिर्गतिकर्मा त्वां प्रति व्यस्तकेश्य: कीर्णकेशा बन्धुयोषि- तो मा रुदन अश्रुविमोकं मा कार्षुः । तथा अघरुदः अधे व्यसने दुः- खे बान्धवेन रोदनकर्तारो मा रुदन ॥ । नवमी ॥ आर्षमविदं त्वा पुनराग॒ा: पुन॑र्णवः॑ । सर्वा॑द्ध॒ सर्वे॑ ते॒ चक्षुः सर्व॒मायु॑श्च तेवदम् ॥ २० ॥ आ । अ॒हार्षम् । अवि॑दम् । वा॒ । पुन॑ः । आ । अ॒गाः । पुन॑ऽनवः॑ । सर्व॑ऽअङ्ग । सर्व॑म् । ते॒ । चक्षु॑ः । सर्व॑म् । आयु॑ः । च । ते । अ॒विद्म ॥ २० ॥ । हे मृत्युग्रस्त पुरुष वा त्वाम् आहार्षम् मृत्युमुखाद् आहृतवान् अ- स्मि । आहृत्य च त्वी त्वाम् अविदम लब्धवानस्मि । हे पुनर्नव पुनरु- त्पन्न त्वं पुनरागा: पुनरागतोसि । पुनर्जीवलाभात पुनर्नवावव्यपदेशः । हे सर्वाङ्ग केनचिदपि चक्षुराद्यङ्गेन अविकल संपूर्णाङ्ग । मृत्यभावेपि प्रा- येण अङ्गवैकल्यं दृढरोगग्रस्तस्य भवतीत्यभिप्रायेण एवम् आह । ते त व सर्वे चक्षुः । चक्षुर्विषयम् इत्यर्थः । सर्वमपि इन्द्रियजातं स्वविषयप्र- काशकम् । भवत्विति शेषः । तव सर्वम् शतसंवत्सरलक्षणम् आयु: अविदम लब्धवान् अस्मि ॥ १R ₹ for ३. २ See foot-note २ on the previous page. ३ So we with all our MSS. and vaidikar. Sayana ( in S ) nuds and explains पुनरागाः पुनर्णव ( पुनरागः पुनर्णव ?) as in Rigeendu Sat XX. 96 10 bar पुनरागः पुनर्णव ४ BD विदन्. We with AKKRšv. ४ 1 Sáyaņa's text in Si: आहार्ष त्वाविदं त्वा instead of आहार्षमविदं त्वा.