पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये तृतीया ॥ वाता॑त् ते प्रा॒ाणम॑वि सूर्याच्चक्षु॑र॒हं तव॑ । यत् ते मनस्त्वयि तद् धरयामि सं विस्वाद जिह्वालंपन् ॥ ३ ॥ वाता॑त् । ते॒ । प्रा॒णम् । अ॒वि॒द॒म् । सूर्योत् । चक्षु॑ । अ॒हम् । तव॑ । यत् । ते॒ । मन॑ः । त्वयि॑ । तत् । धारयामि । सम् । वि॒त्स्वं॑ । अङ्गैः । वद॑ । जिह्वया॑ | अलंपन ॥ ३ ॥ ५७० हे गतासो पुरुष ते तव प्राणं वातात् स्वाश्रयभूताद् बाह्यवायो: स- काशाद् अविदम् लब्धवान् अस्मि । प्राणवायोर्मरणावस्थायां वायुप्राप्तेः उत्पत्त्यवस्थायां तत एवोत्पते एवम् उच्यते । तथा च श्रूयते । “वातं प्राणम् अन्ववसृजतात्" इति [ ऐ० ब्रा० २. ६] “वायु: प्राणो भूत्वा नासिके प्राविशत् ” [ ऐ० आ०२.४.२] इति च । अहं तव चक्षुश्च सू- यद् अविदम् । पूर्ववन्मृतिसमये चक्षुषः सूर्यप्राप्तेः उत्पत्तिसमयेपि सूर्या- देवोत्पत्तेश्च एवम् उच्यते । 'सूर्य चक्षुर्गमयतात्" इति [ ऐ॰ ब्रा० २. 'आदित्यचक्षुर्भुवाक्षिणी प्राविशत् ” [ ऐ० आ० २. ४, २] इति च । किं च यत् ते मनः उत्क्रमणसमये निर्गतं तत् वय्येव धारयामि स्थापयामि । त्वं तु यत एवम् अतो विश्वाङ्गैः कृत्स्स्रैरङ्गैरुपेतः सन् जि- ह्वया औँलपन व्यक्तम् उच्चरन् वद वाचम् उदीरय । जीवनस्य अ- भिवदनं स्पष्टं लिङ्गम् इति तत् प्रार्थ्यते ॥ 66 चतुर्थी ॥ प्रा॒णेन॑ त्वा द्वि॒पद॒ चतु॑श्याम॒ग्निमि॑व जा॒तम॒भि सं ध॑मामि । नम॑स्ते मृत्यो चक्षु॑षो॒ नम॑ मा॒णाय॑ तेकरम् ॥ ४ ॥ प्रा॒णेन॑ त्वा॒ | हि॒ऽपदा॑म् । चतु॑ऽपदाम् । अ॒ग्निमव । जातम् । अ॒भि । सम् । धमामि । नम॑ः । ते॒ । मृ॒त्यो॒ इति॑ । चक्षु॑षे । नम॑ । प्रा॒णय॑ । ते॒ । अ॒कर॒म् ॥ ४ ॥ • - PJ fara. We with P. 1 Sàyana's text in S' is also far:, and not facer.