पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् | ५७१ हे निर्यत्प्राण त्या त्या द्विपदाम पुरुषादीनां चर्तुष्पदामं गवावादीनां । च प्राणेन । सर्वप्राणिनां प्राणेनेत्यर्थः । तेन जातम् मथनाद् उत्पन्नम् अग्निमिव तं यथा अणीयांसं सन्तं नाल्यादिसाधनेन मुखवायुना अभि- संघमति तद् अल्पप्राणं सन्तं सर्वप्राणिप्राणेन अभि सं धमामि संयो- जयामि प्रभूतप्राणं करोमि । हे मृत्यो ते तव चक्षुषे क्रूराय नमः अ- करम् । तथा ते प्राणाय प्रकृष्टाय बलायापि नमः अकरम करो- मि । X करोतेर्लुङि “कृमृहरुहिभ्यश्छन्दसि” इति अङ् ॥ पञ्चमी ॥ [अ० १. सू०२.] ४४० अयं जीवतु॒ मा मृते॒मं सरयामसि । कृ॒णोम्य॑स्मै भेष॒जं मृ॑त्यो॒ मा पुरु॑षं वधीः ॥ ५ ॥ मृङ् अ॒यम् । जीव॒तु । मा । मृत॒ । इ॒मम् । सम् । ई॒र॒याम॑सि॒ । कृ॒णोमि॑ । अ॒स्मै॒ । भेष॒जम् । मृ॒त्यो॒ इति॑ । मा । पुरु॑षम् । व॒धीः ॥ ५ ॥ अयं गतासुः पुरुषो जीवतु । मा मृत मरणं मा प्राप्नुयात् । प्राणत्यागे । “लुङ्”। “उश्च” इति सिच: कित्वम् । “हूस्वाद् अङ्गात् " इति सिचो लोप: है । इमं पुरुषं समीरयामसि सम्यक् प्रेरयामः । यथा चेष्टते तथा प्रयतामहे । तद् एव एकवद् आह । अस्मै मुमूर्षवे पुरुषाय भेषजम् चिकित्सां कृणोमि करोमि । हे मृत्यो त्वं तु पुरुषम् अमुं मा वधी: मा जहि ॥ षष्ठी ॥ जीवलां न॑घारि॒षां जीवन्तीमोष॑धीम॒हम् । त्र॒य॒मा॒णां सह॑मानां॒ सह॑स्वतीमि॒ह हु॑व॒स्मा अ॑रि॒ष्टता॑तये ॥ ६ ॥ जीवलाम् । नघऽरिषाम् । जी॒व॒न्तीम् । ओष॑धीम् । अ॒हम् । । १ ABÉDKC मृ॒त्यो We with KR ŚJv. ३ So we with all our samhitá authorities. Sayana's text in °ॠषाम्. We with CP. PP JK note. 1S' चक्षुष्पदां both here and in the text. 2S' न्वा° for नह ४ २ PPCr मृत्यो०. We with J. ऋषां. See the next