पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ १. सू०२.] ४४० अष्टमं काण्डम् | "कृणोमि ते प्राणापानौ" इति सूक्तस्य त्यनेन सह उक्तो विनियोगः ॥ ५७५ “आ रभस्वं "[t. २] इ- कलहरूपनिरृतिगृहीते कुले तच्छान्त्यर्थम् “आरादरातिम्” इति ब्यू- चेन आज्यं जुहुयात् । सूत्रितं च । “अथ यत्रैतत् कुलं कलहि भवति तन्नितिगृहीतम् इत्याचक्षते । तत्र जुहुयाद् आरादरातिम् इति द्वे” इ- ति [ कौ॰ १३.५] ॥ " नैॠतकर्मणि अनेन व्यचेन इनिडाज्यादीनि शर्करामिश्राणि कृत्वा जुहुयात् । “अथातो नैर्ऋतं कर्म ” इति प्रक्रम्य नक्षत्रकल्पे सूत्रितम् । 'आदरातिम् इति द्वे । अपेत एतु निरृतिरित्तैः सममांसम इङ्गि- । डम् आज्यम्" इत्यादि [ न०क० १५] ॥ - 66 गोदानादिषु संस्कारकर्मसु " शिवे ते स्ताम्" इति ब्यूचेन शमीरभिमन्य कुमारस्य मूर्ध्नि दद्यात् । सूत्रितं हि । 'शिवे ते स्ताम [१४] इति द्यावापृथिवीभ्यां परिददाति” इति “शिवे ते स्ताम इति परिदानान्तानि ” इति च [ कौ०७.५] ॥ 66 " 66 66 बालकस्य निक्रमणकर्मणि “शिवे ते स्ताम्” इति ब्यूचेन बालकं निक्रमयेत् । सूत्रितं हि । 'शिवे ते स्ताम् इति कुमारं प्रथमं निर्ण- यति" इति [ कौ॰७.९] ॥ अद्भुतमहाशान्तौ "शिवास्ते सन्तोषधयः" इत्यूचा सूर्याचन्द्रमसौ य- जेत् । तद् उक्तं नक्षत्रकल्पे । “ “उरु विष्णो वि क्रमस्व' [७,२७,३] इति विष्णो: 'शिवास्ते सन्त्वोषधयः' [८.२.१५] इति सूर्याचन्द्रमसो: " इति [ न० क° १४] ॥ तथा मिथ्याभिशापनिवृत्त्यर्थ 'शिवास्ते' इत्यनया सक्तमन्थम् ओ- दनं वा अभिमन्य अभ्याख्याताय दद्यात् ॥ तथा तस्मिन्नेव कर्मणि द्रुघणमणि पलाशायोलोहहिरण्यानाम् अन्य- तमं वा मणिम् अनया तैंपात्य अभिमन्त्य निन्दिताय बभीयात् ॥ 66 ८८ "" ८८ 15' एतो. We wid the Nakeshatra-balpe. For the mantra अपेत पतु &c. see Kausika XIU. 5. So S. The Nakshatru-bet/pe: पुर्मासम् This is not found in Kausika, but refers to the Acsart VII. 9 शिवे ते स्तामिति द्वाभ्यां पार्थिवस्ये- ति द्वे मा प्र गामेति द्वे एताभिॠग्भिवह्यादि मूर्ध्नि ददाति । द्यावापृथिवीभ्यां त्वा परिददामि &c. -1 S' निर्नयतेति. We with Kausika. 5SoS. The Naksht. balpum: 'चंद्रमसाविति.