पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७६ अथर्वसंहिताभाष्ये सूत्रितं हि । “उतामृतासुः [ ५.१.७] शिवास्ते [४.२.१५] इत्यभ्या- 'ख्याताय प्रयच्छति । द्रुघणशिरो रज्वा बभ्राति॑ि । मंतिरूपं पलाशायोलो- "हहिरण्यानाम्" इति [कौ० ५.१०] ॥ · नामकरणे 66 66 यत् ते वासः इत्यनया बालकं वस्त्रेण आच्छादयेत् । यत् ते वास इत्यहतेनाच्छादयेत्” इति सूत्रम् [ कौ०७.९] ॥ गोदानाख्यसंस्कारकर्मणि चौले उपनयने च " यत् क्षुरेण" इत्यनया क्षुरस्य अभ्युक्षणं मार्जनं च कुर्यात् । “यत् क्षुरेणेत्युदक्पत्रं क्षुरम् अभ्यु- क्ष्य त्रिः प्रमाष्टिं ” इति [ कौ ० ७.४] “यत् क्षुरेणेत्युक्तम्” इति च 'कौशिकसूत्रम् [ कौ॰७, ६] ॥ 6" अन्नप्राशनकर्मणि "शिवौ ते स्तां ब्रीहियवौ " इति डाभ्याम ॠग्भ्यां व्रीहियो पिडा अभिमन्य बालकं प्राशयेत् शिवौ ते स्ताम्" इति श्रीहियवौ प्राशयति ” इति सूत्रम [ कौ० ७.९] ॥ 66 तथा आभ्याम् ऋग्भ्यां ब्रीहियवावभिमन्त्य गोदानादिषु कुमारस्य मूर्ति परिदद्यात् । 'शिवौ ते स्ताम इति व्रीहियवाभ्याम्” इति ॥ गोदानादिषु संस्कारकर्मसु “अहे च त्वा" इत्यनया वीहियवावभि- मत्य कुमारस्य मूर्ति दद्यात् । “अहे च त्वेत्यहोरात्राभ्यां परिददाति " इति हि सूत्रम् [ कौ०७.९] ॥ "" तत्र प्रथमा ॥ कृ॒णोति॑ ते प्राणापा॒नौ ज॒रां मृत्युं दी॒र्घमायु॑ः स्व॒स्ति । वैवस्व॒तेन॒ महि॑तान् यमदूतश्चर॒तोप॑ सेधामि॒ सर्वा॑न् ॥ ११ ॥ कृ॒णो॑ । ते॒ । प्रा॒णा॒पा॒नौ । जराम् । मृत्युम् । दीर्घम् । आयु॑ः । स्व॒स्ति । वै॒व॒स्व॒तेन॑ । प्रऽहि॑तान् । य॒म॒ऽदूतान् । च॒र॒तः । अप॑ । से॒धामि॒ सर्वा॑न् ॥११॥ हे आयुष्काम पुरुष ते तव प्राणापानौ शरीरे ऊर्ध्वाधःसंचारिणौ वायू कृणोमि । प्रतिपदं कृणोमि त इति यथोचितं तत्तद्वाक्यशेषोऽ- 1S' रघणं शिरो बनाति, We with Kausiku. 2S संस्काराख्यकर्मणि 3S 'सूत्रम् corrected into °सूत्रितम्. 4 Not found in Kausilka but in the Kesari VII. 9. See note 3 on the previous page. 5S' 'दधाति. We with Kausika 6S inserts be- fore प्रतिपदं the worrls अविनाशिनामैतत्, which we have transferred to the proper place lower down. 7S' कृणोमीत्यंवेति for कृणोमि त इति.