पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६० अथर्वसंहिताभाष्ये हे बालक ते तवं परिधानम् उपरि आच्छादनीयं यद् वासोस्ति त्वं च यां नीविं कृणुषे । नाभिदेशे संबद्धं वस्त्रं नीविरित्युच्यते । मध्यदेशा- च्छादनम् इत्यर्थः । नीव्यपेक्षया याम् इति स्त्रीलिङ्गव्यपदेशः । तत् डिप्रकारकं वस्त्रं ते तन्वे तव शरीराय शिवम सुखकरं कृण्म: । तच्च वस्त्रं संस्पर्शे विषये अक्षणम् अरूक्षं यथा मार्दवम् अद्भुते व्याप्नोति ग- च्छति तथा कृण्मः ॥ सप्तमी ॥ यत् क्षुरेण॑ मर्चय॑ता सुते॒जसा॒ व वप॑सि केशश्म॒ञ्जु । शुंभं मुर्ख मा न॒ आयु॑ः प्र मो॑षीः ॥ १७ ॥ यत् । क्षुरेण॑ । म॒र्चय॑ता । सु॒ऽते॒जसः॑ । वप्ना॑ । वप॑सि । केश॒ऽश्मञ्जु । शु॒भ॑म् । मुर्खम् । मा । नः॒ । आयु॑ः । प्र । मो॒षः ॥ १७ ॥ यत् यदा हे देव सवितः संस्कारक पुरुष वा त्वं वप्ता केशानां छेता नापितः सन् मर्चयता व्यापारयता सुतेजसा शोभनतेजोयुक्तेन क्षुरेण के- शश्म शिरोरोमाणि मुखरोमाणि च वपसि । यद्यपि वपतिधातुर्बीज- संतानार्थस्तथापि केशसमभिव्याहारात छेदने वर्तते । तदा वपनं कुर्वन् मुखम् गोदानचौलोपनयनैः संस्क्रियमाणस्य बालस्य मुखं शुभम दीप्तं तेजस्वि कुरु । वपने सति मुखविकाशभावाद् एवं प्रार्थ्यते । नः अ- स्माकं पुत्रस्य आयुर्मा म मोषीः ॥ अष्टमी ॥ शिवस्तां व्रीहिय॒वाव॑बलासाव॑दोम॒धौ । ए॒तौ यक्ष्मं वि बांधेते ए॒तो मु॑ञ्चतो॒ अंह॑सः ॥ १८ ॥ शि॒वो॑ौ । ते॒ । स्व॒ाम् । वी॒ीहि॒ऽय॒वौ । असौ । अदोमधौ । ए॒तौ । यक्ष्म॑म् । वि । ब॒धेते॒ इति॑ । ए॒तौ । मुञ्चः । अह॑सः ॥ १७ ॥ २BDK SC आयुष्य for आयु: प्र. १ BDRC= शुंभ. We with AKKŚPPJ. We with ABKRV. 18' यत् for तव. ३J Cr शुंभ॑म् We with pp. 2 Siyana's text in S, however, lhas अस्तुते.