पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८२ अथर्वसंहिताभाष्ये अ॒राये॑भ्यः । जघन्सुऽभ्य॑ः । इ॒मम् । मे॒ परि॑ र॒क्षत ॥ २० ॥ ( ४ ) 1 हे कुमार त्वा त्वाम् अहे अहदेवतायै रात्रये रात्रिदेवतायै च उभा- भ्यां देवताभ्यां परि दध्मंसि परिदः । रक्षार्थ प्रयच्छामः । उक्त- कालद्वयव्यतिरेकेण कालान्तराभावात् तदुभयाभिमानिदेवताके रक्षणे सति सर्वदा बालस्य रक्षा भवतीत्यभिप्रायः । परिदानप्रकार उच्यते । अरा- येभ्यः अधनेभ्यो धनापहर्तृभ्यो वा जिघत्सुभ्यः अदनेच्छावद्भ्यो भक्षकेभ्यः रक्ष: पिशाचादिभ्यः सकाशाद् इमं मे मदीयं बालं परि रक्षत परितः · पालयत हे विश्वे देवा: अहि संचरद्भ्यो रात्रौ संचरया । सुभ्य इति । अदे: “लुङ्सनोर्घस्ल ” इति घस्लादेशे जि- एकाच उप- देशेनुदात्तात् ” इति इमतिषेधः । “सस्यार्धधातुके” इति तत्वम् ॥ इत्यष्टमकाण्डे प्रथमेनुवाके चतुर्थ सूक्तम् ॥ 66 6" 'शतं तेयुतम्" इत्यस्य सूक्तस्य 'आ रभस्व" [४.२] इत्यनेन स- . ह उक्तो विनियोगः ॥ 66 गोदानादिषु कर्मसु व्रीहियवौ शरदे त्वा" इत्यभिमन्त्य कुमारस्य मूर्ध्निात् । 'शरदे त्वेन्यूनुभ्यः” इति हि सूत्रम् [७.९] ॥ 66 तत्र प्रथमा || श॒तं ते॒युक्त हाय॒नान् द्वे युगे त्रीणि॑ि च॒त्वारि॑ि कृण्मः । इ॒न्द्रा॒ामी विश्वे॑ दे॒वास्तेनु॑ मन्यन्तामणीयमानाः ॥ २१ ॥ ते॒ । अ॒युत॑म् । ह॒ाय॒नान् । ते॒ इति॑ । यु॒गे इति॑ । त्रीणि॑ि । च॒वारि॑ । कृष्मः । शतम् 1 इ॒न्द्रा॒ग्नी इति॑ । विश्वे॑ । दे॒वाः । ते अनु॑ । मन्य॒न्ताम् । अर्हणीयमानाः ॥२१॥ हे बालक ते तव शतं हायनान् शतसंख्याकान् संवत्सरान् । “श- तायुः पुरुषः” [तै॰ब्रा० १.७.६.२] इति श्रुतिविहितान् अयुतम् अ युतसंख्याकान् कृण्म:' कुर्मः । तथा ते हे युगे । जायापतिलक्षणम् ए- 1S' 'देवताकं. 2S तृतीयं.