पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
अथर्वसंहिताभाष्ये

लेः अङ आदेशः ॐ । कीदृश्यस्ताः । भिषजाम् व्याधिनिवर्तकाना मध्ये सुभिषक्तमाः अतिशयेन चिकित्साकुशलाः ॥

षष्ठी ॥

सिन्धुपलीः सिन्धुराज्ञीः सर्वा या नद्या वै स्थनं ।
त्त नस्तस्यै भेषजं तेन वो भुनजामहै ॥ ३ ॥
सिन्धुऽपत्नीः । सिन्धुऽराक्षीः। सर्वोः। याः । नद्यः । स्थनं ।
त । नः। तस्य। भेषजम् । तेन । वः। भुनजामहै ॥ ३ ॥

सिन्धुपत्नीः सिन्धुपल्यः सिन्धुः समुद्रः पतिर्यासां तास्तथोक्ताः । ‘‘वि- भाषा सपूर्वस्य ” इति नकारौ g । सिन्धुराजीः सिन्धोः समुद्भ- राजस्य दाराः । ॐ उभयत्र ‘‘ वा छन्दसि ' इति जसि पूर्वसवर्ण- दीर्घः ऽ । एवंभूताः सर्वा या यूयं नद्यः स्तैन नदीरूपा भव त। ॐ अस्तेलोंटि ‘‘ तप्तनप्तनधनाश्च ” इति तस्य तनादेशःx। . ई. दृश्यो यूयं नः अस्माकं तस्य रोगस्य भेषजम् निवर्तकम् औषधं दत्त प्रयच्छत । तेन औषधेन वः युष्माकं संबन्धिनो वयं भुनजामहै । नि धृतरोगाः सन्तः अन्नपानादि बलकरं वस्तु उपजोवाम । ॐ भज पा लनाभ्यवहारयोः । “ भुजोऽनवने ” इति आत्मनेपदम् x ॥

[ इति तृतीयेनुवाके] द्वितीयं सूक्तम् ॥

‘‘पञ्च च याः”’ इति तृचेन गण्डमालानिवृत्यर्थं पञ्चाधिकपञ्चाशत्सं- ख्याकैः सूत्रोक्तकारैः मज्वालनम् इत्येवमादीनि कर्माणि कुर्यात् । सूत्रि तं हि । ‘‘पञ्च च या इति पञ्चपञ्चाशतं परपुंपणन काखैरादीपयति कपाले प्रभूतं काष्ठेनालिम्पयति” श्यादि [ कौ° ४. ६]॥

“पाप्मन्’’ इति [तृचेन] सर्वरोगभैषज्यकर्मणि सूत्रोक्तमका अव मा रेण तन्तं कृत्वा अपरेयुस्त्रींस्त्रीन् पुरोडाशसंवतश्चनुष्ययं अवचरेत् । सूत्रितं


१ B b D , a for १. we with A K K V. 1 S' प्लारोगस्य . 2 S' नवं for वः . ; s' कर्नूपर्णान्. We with Kusy१८! S ’ का ठेनाह्° We with Rosha. s s' कांपीलैः 6 s’ प्रवृति.