पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये ५६४ र्षाणि जीवनकांलमध्यपातीनि षष्ट्युत्तरशतत्रयदिनसंख्याकानि प्रभवादिरू- पाणि स्योनानि सुखकराणि । भवन्विति शेषः । येषु वर्षेषु ओषधीः ओषध्यः भोगसाधनभूतवीह्यादयो वर्धन्ते अभिवृद्धिं प्राप्नुवन्ति । तानि वर्षाणीति पूर्वत्र संबन्धः । वर्षाणि स्त्रीयाभिरभिवृद्धाभिरोषधीभिस्तव सु- खकराणि सन्तु इत्यर्थः ॥ तृतीया ॥ मृत्युरींशे द्वि॒पदो॑ मृत्युरींशे॒ चतु॑ष्पदाम् । तस्मा॒त् त्वा॑ मृ॒त्योर्गोप॑ते॒रुव॑रामि॒ स मा वि॑भेः ॥ २३ ॥ •मृ॒त्युः । ई॒शो॒ । वि॒ऽपदा॑म् । मृत्यु | ई॒शो॒ । चतु॑ऽपदाम् । तस्मा॑त् । त्वाम् । मृ॒त्योः । गोऽप॑तेः । उत्। अ॒रामि॒ । सः । मा । ब॒भेः ॥२३॥ द्विपदाम् पदद्वयभूतानां मनुष्यपक्ष्यादीनां मृत्युः सर्वप्राणिसंहर्ता देवः ईशे ईष्टे स्वामी भवति । तथा चतुष्पदाम् गवाश्वादीनां मृत्युरेव ईष्टे । न हि मृत्युम अपलपन कश्चिदपि प्राणन् दृश्यते ऋते मुमुक्षोः । य- स्मादेवं तस्मात् त्वां गोपते: । गाव: पराधीनत्वाद् यथा गोपालं ना- तियन्ति एवम् एतेपि मृत्योर्वशगा इति मृत्युगपतिरित्युच्यते । अथवा गोशब्देनात्र पशवोऽभिधीयन्ते । पशवो द्विपादश्चतुष्पादश्च । तेषाम् उ भयेषां पतिः । तादृशाद् मृत्योः सकाशाद् उद्धरामि उद्धरामि । म- न्त्रवीर्याद् इत्यभिप्रायः । स मृत्युभीतस्त्वं मा बिभे; भीति मा कार्षीः ॥ चतुर्थी | सोरिष्ट न म॑रिष्यसि न म॑रिष्यसि मा भेः । न वै तत्र॑ म्रियन्ते॒ न य॑न्त्यध॒मं तम॑ः ॥ २४ ॥ सः । अ॒रि॑ष्ट । न । म॒रिष्यसि । न । मरिष्यसि । मा । भेः । न । वै । तत्र॑ नि॒यन्ते॒ । नो इति॑ । य॒न्ति॒ । अध॒मम् । तम॑ः ॥ २४ ॥ 1 हे अरिष्ट । न विद्यते रिष्टं दैवं यस्य सः अरिष्ट: । दैवविमुख इत्य- 1S' गोपतेगांव इव for गोपतेः.