पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २. सू° ३.] ४४१ अष्टमं काण्डम् | 48७ अ- विधाद् मृत्युरूपाद् नाष्ट्रारूपाञ्च त्वां देवाः इन्द्रादयो मुञ्चन्तु मोचयन्तु । तथा वैश्वद् अरधि । अधिः पञ्चम्यर्थानुवादी । मे: सकाशात् त्वां मुञ्चन्तु ॥ अष्टमी ॥ अग्नेः शरीरमसि पारयिष्णुं र॑ह्म॒ोहास सपहा | अथो॑ अमीव॒चात॑नः पूतु॑दुर्नाम॑ भेष॒जम् ॥ २८ ॥ ( ५ ) अ॒ग्नेः । शरी॑रम् । अ॒सि॒ । पारयिष्णुं । र॒क्षःऽहा । अ॒सि॒ । स॒पलऽहा । अथो॒ इति॑ । अ॒मी॑व॒ऽचात॑नः । पूतु॑दु॑ः । नाम॑ । भेष॒जम् ॥ २४ ॥ (५) अनेन मन्त्रेण पूतद्रुनामक: सर्वारिष्टनिवर्तको रक्षामण्युपादानभूतो वृ- क्षविशेषः कथ्यते । हे पूतद्रो त्वम् अने: पारयिष्णु पारमापकं शरीरम् असि । वृक्षस्यान्तः अग्नेरवस्थानात् शरीरत्वव्यपदेशः । विशेषतः अस्य वृक्षस्य शरीरत्वाभिधानम् । अथवा पारयिष्णुरिति पृथग्विशेषणम् । स्व- निर्दिष्टव्यापारस्य पारमापक: रक्षोहा रक्षसां हन्ता असि भवसि । स- पलहा शत्रुहन्ता च असि । अथो अपि च अमीवचातनः रोगस्य प्र- च्यावकः । एवंमहिमा त्वं पूतंदुर्नाम पूतद्रुसंज्ञकं भेषजम् औषधम् । तादृशस्त्वम् अभिमतं साधयेति शेषः ॥ इत्यथर्वसंहिताभाष्ये अष्टमकाण्डे प्रथमोनुवाकः ॥ " द्वितीयेनुवाके षट् सूक्तानि । अस्यानुवाकस्य चातनगणे पाठात चा- तनानाम् अपनोदनेन व्याख्यातम् ” [ कौ० ४.१] इत्युक्तेषु कर्मसु विनि- योगः । तानि कर्माणि कथ्यन्ते । रंक्षोग्रहपिशाचादिभैषज्यार्थम् अनेना- नुवाकेन फलीकरणंतुषवृक्षशकलानाम् अन्यतमं जुहुयात् । एतैरेव धूप- येद् वा ॥ तथा अनेनानुवाकेन, पिशाचादिग्रस्तं पुरुषम् अनुब्रूयात् ॥ १ A °वि॒ष्णु changed to °य॒ष्णू. R °य॒ष्णू. We with BBKK SC २ A पुनुर्डु' पूतदु°. We with B DKKRPPJVCs 380 PPJ Cr. $ 18' आर्य for अधिः, 2S परोक्षो° for रक्षो. The enmendation is conjectural. 3 S' 'करणं.